SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 216 श्रीमदभय सोमास्तूपाध्यायास्तद्विनेयविख्याताः । तच्छिष्यहर्षराजोपाध्यायेन हि कृता वृत्तिः ॥ २ ॥ लध्वी वाग्गुरुभद्रोदयसाहाय्याच्च संघपट्टस्य । श्रीमज्जिन पतिसूरीश्वर कृतसदृद्धटीकातः ॥ ३ ॥ यदत्र हर्षराजेन लिखितं मतिमान्द्यतः । EXTRACTS FROM MANUSCRIPTS विरुद्धं च तदुत्सूत्रं बुधैः शोध्यं सुबुद्धिभिः ॥ ४ ॥ इति श्रीसंघपट्टकलघुवृत्तिः संपूर्णा ॥ No. 909. Sthulabhadramunicharitra, by JAYANANDASURI [स्थूलभद्रमुनिचरित्रम् – जयानन्दसूरिः ] . Begins: वीरो वर्यश्रिये वोऽस्तु जिनेन्द्रो जगदर्चितः । रागादिरोधको विश्वबोधको बुद्धविष्टपः ॥ १ ॥ श्रीवारशासनान्भाजभासैनकनभोमणिः। स्थूलभद्रमुनींद्रस्य चरित्रं किमपि ब्रुवे ॥ २ ॥ एवं श्रीस्थूलभद्रप्रवरजिनपतेः पुण्यलावण्य कीर्तेः सर्पत्कंदर्पवीरप्रकटपटुल्यप्राप्तसुप्राज्यकीर्तेः । एवं चित्रं चरित्रं कृतसुकृतिजन श्रीजयानन्दसिद्धिं शश्वद्भव्यत्रजानां प्रथयतु परमां शुद्धशीलप्रसिद्धिम् ॥ २ ॥ इति श्रीस्थूलभद्रमुनीन्द्रचन्द्र चरित्रं शुचि शीलगुणपवित्रं समाप्तम् || 11 No. 920. A commentary on the Ashtasahasri, by LAGHU - SAMANTABEHADRA, [अष्टसहस्रीविषमपदतात्पर्यटीका - लघुसमन्तभद्रः ] . Begins : ॐ नमो वीतरागाय नमः ॥ श्रीसरस्वत्यै नमः ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy