SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ PURCHASED FOR GOVERNMENT. यः सौढति मृषाध्वानं तं रौडति निरीक्ष्य सः । प्रतिषेधति यः शत्रून् कार्यं तस्याशु सिद्धयति ।। २०७० ।। नयन्ते तदृणाः सर्वे यस्तान्नयति दिङ्मुखम् । श्रिया मृडति यो नित्यं सरस्वत्या च संपदा ।। २०७१ ॥ इति समस्तमवाप्तगुणोदयं कविरहस्यमिदं रसिकप्रियम् । तदभिधाननिधानहलायुधद्विजवरस्य कृतिः सुकृतात्मनः ॥ इति श्रीहलायुधकोशोऽयं समाप्तः ॥ संवत् ।। १७८६ ।। No. 421. Vagbhattalankaravyakhya, by SINHADEVA [ वाभालंकारव्याख्या - सिंहदेवः ]. Begins: श्रियं दिशतु वो देवः श्रीनाभेयाजिनः सदा । मोक्षमार्गं सतां ब्रूते यदागमपदावली ॥ १ ॥ श्रीबर्द्धमानजिनपतिरनन्तविज्ञान संततिर्जयति । 191 यद्गीः प्रदीपकलिका कलिकालतमः शमं नयति ॥ २ ॥ वाग्भट्टकवीन्द्ररचिनालंकृतिसूत्राणि किमपि विवृणोमि । मुग्धजनबोध हेतोः स्वस्य स्मृतिबीजवृद्धयै च ॥ ३ ॥ Ends : इति सिंहदेवकृतायां वाग्भट्टालंकारव्याख्यायां पञ्चमः परिच्छेदः संपूर्णः ॥ लाटी हास्यरसे प्रयोगनिपुणै रातिः प्रबन्धे कृता पाञ्चाली करुणाभयानकरसे शान्ते रसे मागधी । गौडी वीररसे च रौद्रजरसे वत्सोमदेशोद्रवा बीभत्साहुतयोर्विदर्भविषया शृङ्गारभूते रसे ॥ १ ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy