SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ PRESERVED AT ANHILWAD PATAN. 165 No. 8. The Mulasuddhiprakarana or Sthanakani, by PRADYUMNASURI, with a commentary by DEVENDRACHARYA (7791द्धिप्रकरणं सटीकम्- मू० मा० प्रद्युम्नसूरि :-टी० देवनन्द्राचार्यः]. Leaves 1 to 384. Commentary begins : ॐ नमः सर्वज्ञाय । बालत्वे शैलराजं चलदखिलधरामंडलं कंपयि वा शुद्धं सम्पत्करत्नं सुरविसुरपतेर्मानसे यश्चकार । तं नत्वा वर्द्धमानं चरमाजिनपति मूलशुद्धेः स्व शक्त्या स्पष्टां व्याख्यां विधास्ये निजगुरुचरणद्वंद्वसद्भक्तियोगात् ॥ १ ॥ तत्र श्रीसुगृहीतनामधेयो भगवान् श्रीमत्प्रद्युम्नसूरिः श्रमणोपासकप्रतिमासंक्षिप्तस्वरूपावबोधशुद्धिश्रावकप्रार्थनातः संक्षेपत एव तत्स्वरूपमभिधातुकामो मिथ्यात्वांधकारबहलपटलांतरितदर्शनान् भूरिभव्यजीवानाप भगवत्सर्ववेदिप्रभुप्रणोतप्रवरवचनप्रतिपादितप्रकरणोपलंभतदवबोधकं दिनकर इव भास्वरकरनिकरमादित्य एव दर्शनप्रतिमायां किंचिद्विशेषस्वभावाविर्भावकं मूलशुद्धय भिधानं स्थानकानीत्यपरनामकं प्रकरणमारब्धवान् । Commentary ends : इति श्रीदेवचंद्राचार्यविरचितमूलशुद्धिस्थानकविवरणं समाप्तम् ।। आसीचंद्र कलांवरैकशशिनि श्रीपूर्णतल्लीयके गच्छे दुर्धरशीलधारणवरैः संपूरिते संयतैः । निःसंबंधविहारहारिचरितश्चंचच्चरित्रः शुचिः श्रीसूरिमल वनितोर्जितमतिप्राया॑म्रदेवाभिधः ।। १ ।। तच्छिष्यश्री(धर)गणिरभव - - - - - - - - मन्वितः । नरनायका - - - - - - निर्मुक्तः ॥ २ ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy