________________
PURCHASED FOR GOVERNMENT.
महाकविः शुद्धचरित्रधारी
निथराजा जगति प्रतापी || २४ || जयति सकलकीर्त्ति [र्ते: ] पादपंकेजभानुजगति भुवनकीर्त्तिर्विश्वविख्यातकीर्त्तिः | बहुयतिजनयुक्तः सर्वसावद्यमुक्तः कुसुमशरविजेता भव्यसन्मार्गनेता || २५ || विबुधजननिषेव्यः संस्कृतानेककाव्यः
परमगुणनिवासः सतालीविलासः ।
विजित करणमारः प्राप्त संसारपारः स भवतु गतदोषः शर्मणे वः सतोषः ||२६||
षष्टमादेस्तपसो विधाता
क्षमाभिधः श्रीनिलयं धरित्र्याम् ।
जीयाज्जिताने कपरीषहारिः
संबोधयन् भव्यगणं चिरं सः || २७ ||
भ्रातास्ति तस्य प्रथितः पृथिव्यां
सद्ब्रह्मचारी जिनदासनामा |
तेनेति तेने चरितं पवित्रं
वादिनामा [] मुनिसत्तमस्य ||२८||
देशे विदेशे सततं विहारं
वितन्वता येन कृताः सुलोकाः । विशुद्ध सर्वज्ञ मतप्रवीणाः
परोपकार व्रततत्परेण ।। २९ ।। स ब्रह्मचारी किल धर्मदासस्तस्यास्ति शिष्यः कविबद्धसख्यः ।
19
145