________________
PURCHASED FOR GOVERNMENT.
18
च०-इति भागवते लीलानुक्रमणी रमणी कृता ।
विदुषा बोपदेवेन विद्वत्केशवसनुना ॥ १७५ ॥ हरिलीलाविवेकोऽयं हरिभक्तैर्विलोक्यताम् । अस्याविलोकनादेव हरौ भक्तिर्विवर्धते ॥ १७६ ।। अतत्त्वे तत्त्वधीर्येषां तत्त्वे चातत्त्वधीनृणाम् | न तानानंदयंत्वेता बोपदेवस्य सूक्तयः ॥ १७७ ।। यस्य व्याकरणे वरेण्यघटनाः स्फीताः प्रबंधा दश प्रख्याता नव वैद्यकेपि तिथिनिर्धारार्थमेकोद्भुतः । साहित्ये त्रय एव भागवततत्त्वोक्तो त्रयः सस्यभुव्यंतर्वाणिशिरोमणेरिह गुणाः के के न लोकोत्तराः||१७८ इति श्रीबोपदेवपंडितविरचिता हरिलीला समाप्ता ।
__No. 448.
न्यायसारः-माधवदेवः। आ-नत्वा विश्वेश्वरं देवं गुरुं श्रीलक्ष्मणाभिधम् ।
द्रव्यादीनां पदार्थानां विवेकः क्रियतेऽधुना ॥ १॥ च-इति धारासूरनिवासिलक्ष्मणदेवात्मजमाधवदेवविरचितो न्यायसारः समाप्नो ऽयम् ।।
श्रीमन्माधवदेव इत्यभिहितो ब्रह्मांडमांडोदरे सूरिः सूर्यनिभः शरत्कुमुदिनीबंधुप्रभाधीरभूत् । तंत्रद्राविडधीकृताखिलजगच्छ्रीमाधवः सूरिराट् तंत्रार्थ निखिलं विचार्य विदधौ श्रीन्यायसारं सुधीः ।।१।। गोदातीरविभूषणं पृथुयशाः श्रीलक्ष्मणाख्यः सुरो धारासूरपुरे स्थितोऽखिलजगद्वंद्योर्जुनानुग्रही । तत्सूनुस्त्रिपुरारिराजनगरे श्रीन्यायसाराभिधं ग्रंथं माधवदेवपंडित इमं ज्ञात्वाकरोदाकरम् ॥ २॥