SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 86 EXTRACTS FROM MANUSCRIPTS टी०-कीदृशेन सबिन भक्तिश्रद्धे आदी यासा तत्वार्थचिंतादीनां ताएवाखि. लास्तरुण्यो नवनवाः सुंदर्यस्तासां वल्लभेन क्षणमपि परिहर्तुमशक्येन मेयसा रूपलावण्यातिशयमात्रात् समस्तबाह्यरमणीयेन इत्यनेन व्यतिरेकलभ्येनार्थन भगवद्वासुदेवसुतत्वमात्मनः प्रकटयति ॥५२॥ __उपसंहारभंग्या जनाननुजिघृक्षुराशास्ते अन्त्यश्लोकः मू० इति परमरहस्यश्लोकपंचाशिकषा तपननवनपुण्या सागमब्रह्मचर्या । हरतु दुरितमस्मद्वर्णिताकर्णिता वो दिशतु च शुभसिद्धिं मातृवद्भक्तिभाजाम् ।। ५३ ॥ टी०-इत्युक्तकमात्".."कश्चिच्छेवः परशिवसमावेशगाढानुरागोद्रेकस्फूजनभिनवदशावेशवैवश्यशाली सत्स्तोत्रेस्मिन्विवृतिरचनां क्षेमराजोन्ययुंक्तेत्येतनैवं झटिति घटितं दर्शनीयं हि सद्भिः ॥ ___ इति श्रीसांबपंचाशिकाविवरणं कृतं श्रीमहामहेश्वराचार्यवभिनवगुप्तपादपंकजोपजीविना राजानकक्षेमराजमधुपराजेनेत्योम् ॥ नं० २२९ मुवृत्ततिलकम्-क्षेमेन्द्रः प० १८ ___ यथा कलशस्य अंजली जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कांतमुक्षितुं कातरा शफरशंकिनी जहौ । - यथा भट्टवल्लटस्य वरमिह रवितापः किं न शीर्णासि गुल्मे किमु दवदहनैर्वा सर्वदाहं न दग्धा । यदहृदयजनौवैर्वृत्तवर्णानभिज्ञैरितरकुसुममध्ये मालति प्रोभितासि ॥ यथा गंदिनकस्य करतरतिबंध कंचुकं कुर्वतीनां प्रतिफलितमिदानी दैपमाताम्रमर्चिः। स्तनतटपरिणाहे भामिनीनां भविष्यनखपदलिपिलीलासूत्रपातं करोति ॥ यथा वीरदेवस्य तव शतपत्रपत्रमृदुताम्रतलश्चरणश्चलकलहंसनपुरवरध्वनिना मुखरः।
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy