SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 82 VALABHİ DYNASTY. ३ परममाहेश्वरस्सामन्तमहाराजश्रीधरसेनःकुशली सर्वानेवस्वानायुक्तकविनियुक्तकद्रागिकमहत्तरचाटभटधुवा विकारणिक ४ शौकिक प्रातिसारकदाण्डपाशिकचोरोद्धरणिकादीनन्याश्रयथाभिसंबध्यमानकान्समाशापयत्यस्तु वस्संविदितं यथा मया माता ५ पित्रो पुण्याप्यायननिमित्तमात्मन वैहिकामुभिकयथाभिलषितफलावाप्तये ब्रह्मपुरनिवासिभार्गवसगोत्रमैत्रा यणरमनवकस ९ ब्रह्मचारिजाह्मणच्छच्छराय बिल्वखाभस्थल्यदीपनकपेयवटम(मा)मः बिल्वखाभस्थले(ल्याउ) तरसोम्नि भाभेदादुत्तरतः वल्मीकात् ७ पूर्वतः अमिलिकवहादपरतः त्रिभिरापाटनैर्विशुपादावर्तशतं तथात्रैवाष्टमे दिग्भागे यापी पञ्चविंड(श). पादावर्तप्रतिसरा तथा सरिस्थल्यां वेलापद्रकाभपूर्वसोनि महापथादक्षिणतः झकक्षेत्रात्पूर्वतः दधिकूपकसीमसन्ध्यपरतः . भ्रामरकुल्य ९ ग्रामनिवासिखण्डकक्षेत्रादुत्तरत एवं चाय (भिरापाटनविशुद्ध पादावर्तशतं षष्ठ्यधिकं तयास्मिन्नेवदक्षिण- सीनि पादावर्त्ताः १. पञ्चविंशतिः सर्वमेतत्सोद्रहं सोपरिकर सर्वत(सवान)भूतप्रत्ययं सर्चधन्यहिरण्यादेयं समस्तराजकीयाणा. महय(स्त)प्रक्षेपणीयं सोत्पद्य११ मानविधिक सदशापरा, भूमिन्छिद्रन्यायेन बलिचस्वैश्वदेवाग्निहोत्रातथा(तिथि)पंचमहायाचिकमा(याचिक) - क्रियाणां समुत्सर्पणार्यमाचन्द्रार्क(को) १२ जबक्षितिस्थितिपर्वतसमकालीनं पुत्रपौत्रान्वयभोग्यमुदकसम्र्गेण ब्रह्मदेयं निसष्ट यतोस्योचितया प्रमदेयस्थित्या .: भ्युयज(मुंजतः) १३ कृषत : कर्षयत प्रदिशतो वा न कैश्विव्यासेधे पतितव्यमागामिभद्रनृपतिभिश्चास्मशनरनित्यान्यैश्वर्या ग्यस्थिर मानुष्यं सा१४ मान्यश्च भूमिदानफलमवगन्छद्रियमस्मदायोनुमन्तव्य परिपालयितन्यथ यथैनमाच्छिन्द्यावान्छियमान वा नुमोदेत सपञ्चामः १५ महापातकैस्सोपपातकैश्च युक्तः स्यादुप्त(क)च भगवता वेदव्यासेन म्यासेन षष्ठिवर्षसहस्राणि स्वगर्गे मोदति(ते) भूमिदः आच्छेत्ता चानु१६ मन्ता च तान्येव नरके वसेत् स्वदत्ता परदत्तां वा यो हरेत वसुन्धरा गवां शतसहसस्य हंतुः मानाति किल्मिषइति १७ स्वहस्तो मम महरोजश्रीधरसेनस्म दूतकश्चिर्षिरः लिखितं संन्धिविप्रहाधिकृतस्कंदभटेनस(२५२)ल-e= पैत्रबन श्रीभटाः धरसेन. द्रोणसिंह ध्रुवतेन. धरपट, गुइसेन. पासेन. Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy