SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ GUPTA DYNASTY. 25 ८ न्यायार्जनेर्यस्य च कः समर्थः स्याजितस्याप्यथ रक्षणे च गोपायितस्यापि च वृद्धिहेतोवृद्धस्य पात्रप्रतिपा-- दनाय । सर्वेषु भृत्येवापि सहतेषु यो मे प्रशिष्यानिखिलान् सुराष्ट्रान् आशातमेकः खलु पर्णदत्तो भरस्य तस्योद्बहने समर्थः।। १ एवं विनिश्चित्य नपाधिपेन नैकानहोरात्रगणान् स्वमत्या य: संनियुक्तोर्थनया कथंचित् सम्यक्सुराष्ट्रावनि पालनाय। नियुज्य देवा वरुणं प्रतीच्यां स्वस्था यथावत्मनसो बभूवुः पूर्वेतरस्यां दिशि पर्णदत्तं नियुज्य राजा धृतिमांस्तथाभूत् । १० तस्यात्मजोहात्मजभावयुक्तो द्विधेय चात्मात्मत्रशेन नीतः सर्वात्मनात्मेव च रक्षणीयो नित्यात्मवानात्मज कान्तरूपः । रूपानुरूपैललितैर्विचित्रनित्यप्रमो(दान्वितसर्वभावः प्रबुद्धपद्माकरपद्मवक्त्रो नणां शरण्यः शरणागतानां। ११ अभवद्भुविचक्रपालितोसाविति नाम्ना प्रथितः प्रियो जनस्य स्वगुणैरनुपस्कृतैरुदात्तः पि(तरं यश्च विशे षयांचकार । क्षमा प्रभुत्वं विनयो नपश्च शौर्य बिना शौर्यम( पि?)क(त्थ)नञ्च (धृतिः क्ष)मा दानमदीनता च दाक्षिण्यमानण्यमान्यता च । सौंदर्यमायतरानिगृहश्च अविस्मयो धैर्यमुदीर्णता च १२ इत्येवमेततिशयेन यस्मिन्नविप्रवासेन गुणा वसंति। न विद्यतेसौ सकलपि लोके यत्रोपमा तस्य गुणैः क्रियेत स एक काल्येन गुणान्वितत्वात् बभूव नृणामुपमानभूतः । इत्येवमेतानाधिकानतान्यान् गुणान् परीक्ष्य स्वयमेव पित्रा यस्सान्नियुक्तो नगरस्य रक्षा विशेष्य(ष)पूर्वान्(वा)प्रचकार सम्यक् । १३ आश्रित्य वीर्य स्वभुजदयस्य स्वस्यव नान्यस्य नरस्य दर्षे नोद्वेजयामास च कंचिदेवमस्मिन्पुरे चैव शशास् दुष्टाः(न्) । विसंभमल्पनराशाम यस्मिन् काले स लोकस्य च नागरेषु यो लालयामास(च) पीरवर्गान · · · पुत्रान् स परीक्ष्य दोषान् । सरंजयांचप्रकृतीप्रभूव पूर्व स्मिताभाषणमानदानः १४ नियंत्रणान्योन्यगृहप्रवेशैः संवड़ितप्रीतिगृहोपचारैः । ब्राण्यभावेन परेण युक्तः शक्तः शुचिर्दानपरो यथावत् प्राप्यान् स काले विषयान् सिषेवे धर्मार्थयोश्चा(प्याविरोधनेन । जवेन नीतिवकृ( नान्योस्तिनीतावा?) पर्णदत्तात्सन्यायवानत्र किमस्ति चित्र मुक्ताकलापाम्बुजपप्रशिताचंद्राकिमुष्णं भाविता कदाचित् । १५ अथ क्रमेणाम्बुदकाल आगते निदाधकालं प्रविषह्य तोय(दः) ववर्ष तोयं बहुसंततं चिर सुदर्शनं येन विभेद चावरात् । संवत्सराणामधिके शते तु निशद्भिरन्यैरपि (पहिरेव रात्रौ दिने प्रोष्ठपदस्य षष्ठे: गुप्तस्य काले गणना विधाय। १६ इमाश्चया रैवतकाद्विनिर्गता पलाशिनीयं सिकताविलासिनी समुद्रकान्ताश्चिरबन्धनोषिताऽद्रवुः (०धुर्व) पति ताश्च यथोचितं ययुः । अवेक्ष्य वीतिमज मदोगम महोदधेरुजयता प्रियेप्सुना अनेकवीरांतज(र) पुष्पशोभितो १७ नदीमयो हस्त इव प्रसारितः । विषीदमानाः खल सर्वलोकाः कथं कथं कार्यमितिप्रवादिनः मिथो हिपूर्वा पररात्रमुत्थिता विचिन्तया चापि बभबुरुत्सुकाः। अपीह लोके सकले सुदर्शनं पुमा(रा) हि दुर्दशनतां गतं क्षणात् १८ भवेनसा (चा) भोनिधितुल्यदर्शनं सुदर्शन वर्णगत स(च) भूत्वा । पितुः परां भक्तिमपि प्रदर्य धर्म पुरोधाय शुभानुवन्धं राशो हितार्थ नगरस्य चैव संवस्तराणामधिके शते तु । १९ विशन्दिरन्यैरपि सप्तभित्र प्र । • स्थचत्र · श्वाप्यनुशातमहाप्रभावः । आज्यप्रणामैविबुधान थेष्टा धनैद्विजातीनपि तर्पयित्वा पौरांस्तथाभ्यर्च्य यथाईमानैः भृत्यांश्च पूज्यान् सुहृदय दानैः । २. प्रेष्मस्य मासस्य तु पूर्वपक्ष)· · · प्रथमेन्हि सम्यक् मासयेनादरवान् स भूत्वा धनस्य कृत्वा व्यय ___ मप्रमेयं । आयामतो हस्तशते समय विस्तारतः षष्टिरथापि चाष्टी 14. Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy