SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ BAURYA DYNASTY. ८. . . . . . . . . . . . . . . . . . . . 'अन्ये ज्ञातीयाः . सर्वत्र व्यापता स्तै यो ऽयं धम्मों निष्ठितो ऽती व (ध) र्ममहामात्या एतस्मा अर्थाय से य धर्मलिपि लेखिता १ देवा . . . . प्रियदर्शी राजा एष माह अतिकान्त मंतर २ न भूतपूर्व सर्व · · · अर्थक व प्रतिवेदना वा तन्मयैवं कृतं ३ सर्वकालं भुजानस्य मे अवरोधने गर्भागारे वर्षे (1) ४ विनीते चो द्यानेषु च सर्वत्र प्रतिवेदकाः स्थिता अर्थे(2) मे जनस्य ५ प्रतिवेदयेयुरिति सर्वत्र च जनस्यायें (2) करोमि च च किचि न्मुखत ६ आझापयामि स्वयं . . . . यदा पुन महामाये ७ अचार्यके आरोपितं भवति तस्मा यर्थाय • • • परीक्षेयं ८ अनन्तरं प्रतिवेदयत · · · सर्वत्र सर्वस्मि काल एवं मया शापितं नारित हि मे तोपः ९ उत्थाने अर्थसन्तरगाय व कर्त्तव्यं मतं हि मे सर्वलोकहित १. तस्य च पुन रेत न्मूलं मुत्थान चा र्थसन्तरणा च नास्ति हि कर्म तरत् ११ सर्वलोकहितार्थाय किंचित पराक्रमाम्य है कि मिति भूताना मानण्यं गच्छेय १२ मिह च सुखाय यामि परत्र च स्वर्ग माराधयन्तु त देतस्माव र्थाय १३ इयं धमलिपिलेखिता किमिति चिरं तिष्ठेय मिति तथा च मे पुत्रा च पौत्रा श्र प्रपौत्रा श्र १४ अनुवत्तेरन् (१) सर्वलोकहिताय दुष्कर नित्व द मन्यत्रा ग्येण पराक्रमेण १ देवानां प्रियः प्रियदशी राजा सर्वत्रे छति सर्वे पापण्डा: क्लेयुः सर्वेषु तेषु संयम उंच २ भावशुदिञ्चेछन्ति (or सेंते इछन्तु) जनस्तूच्चावच-छंदः उच्चावचरागरते सर्व वा करिष्य न्त्येकदेशे वा कारष्यन्ति ३ विपुल तुं प्रदान यस्य नास्ति संयमो भावशुद्धिता वा कृतकता वा हदभक्तिता च नित्या बादम् १ अतिक्रांतमन्तरं राजानो बिहारयात्रामयासिपुरत्र मृगयाऽन्यानि चैतादृशानि २ अभिरामकाण्यभूवन तद्देवानां प्रियः प्रियदी राजा दशवर्षाभिषिक्तःसन्नन्याय्यां संबोधि (समबुध्यत) ३ तेन सा धर्मयात्रा ऽत्र य इति ब्राह्मणश्रमणानां दर्शन ञ्च दान ञ्च स्थविराणा न्दर्शन ञ्च ४ हिरण्यप्रतिविधान ञ्च जानपदस्य च जनस्यदर्शन न्धमानुशास्ति अ धर्मपरिपन्छा च ५ ततः पश्चात् (पथ्यात्) एषा भूयो रति भवतात् देवानां प्रियस्य प्रियदर्शिनो राशो भाग्यमन्यत्.. १ देवानां प्रियः प्रियदर्शी राजे व माह अस्ति जन उच्चावचं मंगलं करो त्याबाधेषु • Cau be reulered Rs भागें उन्यस्मिन् but in rejected. Aho I Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy