SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १ आता २ संपति MAURYA DYNASTY. ३ १ देवानां विदिश राजा एवं गाह भनि भने द माशापित २ सर्वत्र विजिते मम युक्ताः राजके व प्रादेशिकेच पंच पंचसु वर्षो नुशास ३ नीयाः एतस्माएव अर्थावास्ये धर्मानुशारत्य यथान्यस्मा ४ अपि कसा माता च पितरि च परित स्पानिता संस्वातीनां माण ५. अणेभ्यः खादानं प्राणिनां साध्य नाभः अव्ययता साधु ६ परीक्षा पिं युक्ते आज्ञापयिष्यति गणान् हेतुतश्च व्यंजनतश्च 2 तर महूनि एप प्राणाभो विहिंसा च भूतानां बात भ्रमणाना मप्रतिपति दद देवानां प्रियस्व प्रियदर्शिनी राम्रो ३ धम्माचरणेन रिपोधो दोनो मागदर्शना व हस्तिदर्शनाचा ४ पानि चान्यानि च दिव्यानि रूपाणि दर्शयत्या जनाव ५ ने भूतपूर्व तादृश मय वर्द्धितं देवानां प्रियन्स प्रियदर्शिनो राज्ञो धर्मानुशास्त्या नालं ६ मः प्राणाना महिंसा च मृतानां ज्ञानां संप्रतिपत्तिमानां संप्रतिपत्तिमतर वितरि ७ सुश्रूषा स्थविरशुश्रूषा एवं दग्ध बहुविध धर्म्मणं तं वियति चैम देवानां प्रियः ८ शिवदर्शी राजा धर्माचरण मिदं पुत्राख पीषा अ प्रमीशान देवानां प्रियस्य विदर्शिनो राम्रो ९ वर्द्धयंतीदं धम्मंचरणं यावत्संवर्त्तकल्पात् धर्मे शोले तिष्टंतो धर्म्म मनुशासिष्यंति १० तद्धि श्रेष्टं कर्म्म यद्धम्र्मानुशासनं धर्म्माचरणमपि न भवत्यशीलस्य तदस्मिन्नर्थे ११ वृद्धि हानि साधु तस्माद्धानि १२] लोचा द्वादशवर्षाभिषिवेन देवानां प्रिवेग प्रियदर्शिना राहेल ५ १ देवानां प्रियः प्रियदर्शी राजा एवं माह कल्याणं (दुष्करं यो य व कल्याणः स स दुष्करं करोति २ तन्मया बहु कल्याणं कृतं तन्मम पुत्रा च पौत्रा श्च प्रपोत्रा च पर ञ्च तेन यन्मे अपत्यं यावत्संवर्त्तकरूपात् अनुवत्तिष्यन्ते तथा ३ स (ते) सुकृतं करिष्यति (न्ति) यस्त्वेतदादेशं (एत मादेशं प्रापयिष्यति स दुष्कृतं करिष्यति सुकरं हि पापं अतिक्रान्तमन्तरं ४ न भूतपूर्व धम्मं महामाया नाम तन्ममा प्रयोदशवर्षानि धर्ममहामात्याः कृतास्ते सर्वपापण्डेषु स्वताः धम्मीय सम्भव तस्य चयनकांचीगांधाराणां राहिनिकानां ये बाप ये अपरक्ताः भक्ता मय यमनवस्य प्रतिविधानाय ● सुखाय धम्मंयुतानां राजकृताधिकारेषु मा स्पविरेषु वा व्याप्ता ते पाटलिपुत्रे व वाह्येषु च Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy