SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 196 SURYA DYNASTY. ३७ मलाद्रि,गे ३६श्रीचित्रकूटोदयशैलशृंगे कर्माख्यभानोरुदयान्वितस्य शत्रुजये बिबिहारकृत्यकर्मा ३८ बलीयं स्फुरति विचित्रं ३७ श्रीभेदपाटे विषये निवासिनः श्रीकर्मराजस्य च कीतिउ(रु)ज्वला देशेवनेकेष्वपि ३९ संचरत्यहो ज्योत्स्नेव चंद्रस्य नभोविहारिणः ३८ दत्तं येन पुराधनं बहुसुरत्राणाय तन्मानतो यात्रा येन नृ४. णां च संघपतिना शत्रुजये कारिता साधूनां सुगमैवसात्ववाहिता चके प्रतिष्ठाहतामित्थं वर्णनमुच्यते किय४१ दहो श्रीकर्मराजस्य तु ३९ येनोद्धारः शुभवति नगे कारितः पुंडरीके स्वात्मोद्धारो विशदमतिना दुर्ग ४२ तः स्वेन चक्रे येनाकारि प्रवरविधिना तीर्थनाथप्रतिष्ठा प्राप्तास्तेन त्रिभुवनतले सर्वदेवप्रतिष्ठा )४. सौम्यत्वे ४३ न निशामणि दिनमणिस्तोत्रप्रतापेन वा वंशोद्दीपनकारणात् गृहमणिश्चितामणिर्दानत: धर्मात् सिद्धशिरोम ४४ णिर्मदविषध्वंसान्मणिभोगिनः एकोनेकमयो गुणैर्नवनवैः श्रीकर्मराजः सुधी: ४१ तोलासुतः सुतनयो ४५ पिनयोज्वलश्च लीलुसुकुक्षिनलिनीशुचिराजहंसः सन्मानदानविदुरो मुनिपुंगवानां सद्बांधवयुतो ४१ जयकर्मराज ४२ कर्मी श्रीकर्मराजोयं कर्मणा केन निर्ममे तेषां शुभानि कर्माणि पैदेष्टः पुण्यवानसौ ४३ ४७ आदीशः पुंडरीकस्तु मरुदेवा कदिराट् श्राद्धश्रीकर्मराजस्य सुप्रसन्ना भवत्वमी ४४ श्रीशत्रुजयतीर्थोद्धार ४८ कमठावसानिधारक सा०जइता भा०बाइचांपु पुत्रनाथा भ्रातृकीना अहमदावादवास्तव्यसुत्रधारकोला ४९ पुत्रसूत्रधारावरूधा सू०भीमा ४०वेला ठ०बछा श्रीचित्रकुटादागतसू० टीला सू०पोमा सू०गांगा सू०गोरा सूडाला ५. सूत्र• देवा ॥ सूत्र नाकर सूनाइआ सू-गोविंद सू०विणायग सू टीला सू०वछा सू०भाणा सू०कान्हा ५१ देवदास सू०वीका सू०ठाकर सू०काला ठा विणायग ठ० छाम हीरा दामोदर ठा०हराजस्थाना ५२ मंगलं आदिदेवस्य मंगलं विमलाचले मंगलं सकलसंघस्य मंगलं लेखकस्य च विवेकधीरगणिनालिखि ५३ ताप्रशस्तिः पूज्यपं० समयरत्नशिष्यपं० लावण्यसमयस्त्रिसंघ(ध्यं) श्रीआदिदेवस्यप्रणमतीतिभद्रश्री ५४ पहरपतिठा० हांसा ठामूला ठा. कृष्णाठा कान्हा ठा०हर्षा सु.माधव सू० बाद लो. सहज ।। TRANSLATION, 1. In the year Samvat 1587 during the victorious reign of Påtshåh Sri 5 Bahadoor Shah, who adorned the throne of Patsliah Sri Vadâfar Shab, who had ascended the throne of Patshah Sri Mahimud, in the beneficent and beautiful land of Gujerët, Khân Sri Mazåd Khân, who bore the burden of administration, was minister. At this time this inscription is written on account of the seventh repair made by Dosi Karma, an inhabitunt of Sri Chitrakota, on the beautiful mount Satrunjaya. May Jina Nayaka be successful, who is giver of blessings, wealth, and happiness, who is refulgent being all knowledige, who adorns the Vimalachala, and who is the beginning of all the Yugas. 2. In Medapata deśa, of wide-spread fame, looking grand through affection, and well-known throughout the Universe, there is Sri Chitrakata, which is like the crown of all wealth and beautiful. 3. Sri Chitrakuta, which gives pleasure to good men, which is like the Kalpa tree among the donors, which is of a beautiful colour, which is all made of gold, ' which though high is like a play-ground, and which on account of स्नात्र (1) holy Jinesvara is consideredreacred is like a mountain of the Gods (Meru). Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy