SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ SURYA DYNASTY. 135 १७ मासी १५ भ्राताऽन्यः पोमाव्हः पतिभक्ता दानशीलगुणयुक्ता पद्मापाटमदेन्यौ पुत्रौ माणिक्यही राष्ट्री ११ धु १८ तीयभार्या (यें) गुणरत्नराशिविख्याता (ते) गउरांगावरदेव्यौ पुत्रो देवाभिधो यः १७ तुयों दशरथनामा भा(a) तस्या (स्य)स्ति (स्तः) देवगु १९ भा) देवरमदेन्यो पुत्रः कोषहामिधो यः १८ भावाऽन्यो भोजास्य भार्या (में) तस्या ( स्थ) रिसा (स्तः) सकलगुणयुक्ता (ते) २० भागलहमदेवी पुत्रः श्रीमंडल जीवात् १९ सदा सदाचारविचारचारुचादिगुणैः प्रयुक्त भी कर्म्मराजो २१ (ग) जीयात्सदा सूचिनामधेया २० श्रमरूपभार्या प्रथमा कपूरादेवी पुनः कामदेद्वितीया श्रभीष (ख) जी २२] लकुलीपासून कालदेवीपुत्रः २१ श्रीतीर्थयात्राजननिपूजापदप्रतिष्ठादिक धर्मधुर्यः सुपात्र दानेन प २३ विगात्राः सदृशाः सत्पुरुषाः प्रसिद्धाः २२ श्रीरत्नसिराज्ये राज्यव्यापारभारमौरेमः श्रीकर्मसिंहदी मुख्यो २४ व्यवहारिणां मध्ये २३ श्रीशत्रुंजयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ तस्योद्धारकृते भाषः कर्मराजस्य हृद्यभूत् २४ आग २५ य गौर्जरे देशे विवेकेन नरायणे पसंति विधालोकाः पुण्यश्लोका इवाद्भुता २५ तत्रास्ति श्रीराधीरा श्रीमत् २६ बाहादरो नृपः तस्य प्राप्य स्फुरन्मानं पुंडरिके समाययौ २६ राज्यव्यापारधौरेयः खानश्रीमान् महावकः तस्य गेहे म २७ मंत्री वायो नसिंहक: २७ तस्य सन्मानमुखाप्य बहुवित्तम्ययेन च उद्धारः सप्तमस्तेन चक्रे शत्रुंजये गिरौ २८ २८ श्रीपाइलिसललतासरमुद्धदेशे सद्वाद्यमंगलमनोहरगीतनृत्यैः श्रीकर्मराजसुभिया बलपात्रिका अ महोल्ल २९ यर: सुनुरूपदेशात् २९ पंचगमृदंगरंगरचना मेरीनफेरीरचा श्रीषावंशविशुद्धतालविभवा साथम (म्ये) वात्सल्य ३० कं वस्त्रालंकृमितुंगतुरगादीनां च सङ्घर्षणमेवं विस्तरपूर्वकं गिरीबरे विसप्रतिष्ठापन ३० विक्रमसमयातीतेति ३१ यिमितसंवत्सरे श्ववसुवर्षे १५८० शाके जगशिवाने १४५३ वैशाख कृष्ण ३१ मिलिताः सूरयः संपा मा मेगा मु ३२ निपुंगवा : वहमाने धनुर्लग्ने प्रतिष्ठा कारिता वरा ३२ लावण्यसमयाख्येन पंडितेन महात्मना सप्तमोद्धारसक्ता ३३ च प्रशस्तिः प्रकटीकृता २२ श्रीमद्वाहदरचितीश्वचनादागत्य शत्रुजने प्रासादं विदधाप्य येन वृषभाई दिनमा ३४ रोप्य च उद्धारः किल सप्तमः । कलियुगे चक्रे घ(ध) नादुत्सवी जीयादेष स दोशवंशमुकुटः श्रीकर्मराजश्विरं ३४ य ३५ त्कर्मराजेनकृतं सुकार्यमन्येन केनापि कृतं हि तन्नो | यम्म्लेच्छराज्येपि नृपाइयैवोद्धारः कृतः सप्तम् एत्रयेन ३५ ३६ सत्पु (पू) (रुषा) यानि बहूनि संघे कुर्बति भव्याः परमत्र काले कम्र्म्माभिधानव्यवहारिणैवोद्धारः कृतः भीषि Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy