SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 122 SURYA DYNASTY धनिनि निधनमाप्तेपत्यहीने तदीयं धनमवनिपभोग्यं प्रादुरर्थागमाः । विदितनिखिलशास्त्र राजमलस्तदुइझन् विशदयति यशोभिर्वाष्पभूपान्ववायं ॥ ८३ ॥ या भूर्वाह्मणसात्कृता नृपतिभिः सुम्माण वंशवैर्माभूतज्जनि वस्तु मत्कुलभुषामादेयमापत्स्वापे || इत्याशानवाडेंडिमध्वनिभरैरुत्साहयन् वाडवान् धर्मो भुवि राजमलजगती जानिर्विजेजीयते ॥८४॥ कुंभकर्णनृपवंशभूमिपैरग्रहारजगतीजानि वित्तं ॥ नैव भोग्यमिति राजमल्लगीर्माल्यतामगमदग्रयभूभुज ॥ ८५ ॥ पूर्वचोणिपतिप्रदत्तनिखिलयामोपहारार्पणाकालेलोपभवाप यावनजनैः प्रासादभंगोप्यभूत् ॥ उद्धृत्योन्नतमे कलिंगनिचयं ग्रामांश्चतान्पूर्ववद्दत्वा संप्रतिराजमल्लनृपतिनौवापुरंचार्पयत् ॥ ८६ ॥ आपो यस्मिन्नमलकमलाः शाखिनः सहसालाः शालेयाल्यः सुलभ सलिला मंजुमौद्गीनमाला || इक्षुक्षेत्रं मधुरमददात् भट्टगोपालनाम्ने थुरग्रामं तमिह गुरवे राजमलो नरेंद्रः ॥ ८७॥ यदि त्रिभुवनोदरे स्फुरति दुग्धवारांनिधिः शशी सुराभिरुलसेन्मृगमदावदातयुतिः विभुक्वचन ( भजति केतकं यदि क्वचि) तोपमानं यशो लभेत विशदप्रभं सुरभि राजमलप्रभोः ॥ ८८ ॥ धराभारं यस्मिन्निजभुजयुगेनोद्धृतवाते स्फुटं श्रीहम्मीरक्षितिपतिकुलांमोजतरणौ फणीशो यत्कीर्तिप्रचुरघनसारैरूपरतक्रियः सर्पदे विलसति जयत्येष नृपतिः ॥ ८९ ॥ यत्रित्यं न हि तन्निमित्तरचना मंचत्यपारं च यन्ना तत्पारदमात्मनेपदमदोन स्यात्परस्मैपदं ॥ दानं कांचनचारु तद्वितते श्रीराजमो विभुर्धर्मस्तत्र वितन्यते विहारिणस्तिष्ठति सर्वे सुखं ॥ ९० ॥ भृगोर्भगवतो भुवनप्रकाशे चंद्रावतंसचरणांबुजचंचरीकः ॥ आसीत्पवीत्रचरितानुवसंतयाजी श्रीसोमनाथधरणविधी धरण्यां ॥९१॥ तस्यात्मजो नरहरिर्हरिरेव साक्षादाविक्षिकीक मलकाननतिग्मरश्मिः ॥ आसीदिलातलविरंचिरिति स्फुटार्थ यो वेद वेदवसतिर्विशदं बभार ॥९२॥ तस्माद बुजिनीपतेरिव मनुश्चंड युतिः कश्यपादं भोजासनजो भृगुर्जलनिधैर्यद्वत्सुधादीधितिः ॥ संजातो दहरेरहीनमहीमा श्रीकेशः कीर्तिमान् यो झोटिंग इति पृधामुदवहहुर्यादिपंचाननः ॥९३॥ अत्रिस्तत्तनयो नयैकनिलयो शानी विदांतस्थितिमीमांसारखमांसलातुलमतिः साहित्य सौहित्यवान् ॥ मान्यश्री गुहीलान्वयांबुजवनी विद्योतनस्याभवत् श्रीमत्कुंभमहीपतेर्दशपुर हातिद्विजाग्रेसरः ॥९४॥ अत्रेः सूनुर्महेशस्ति राजमल्लस्य संसादे || यो विवादिकुले वृक्षे धत्ते मत्तेभविक्रमं ॥ ९५ ॥ अत्रेः सूनुरनूनपयपदवभंगीभिरंगीकृतप्रौढिर्भमहेश्वरः कविवरः श्रीराजमलप्रभोः ॥ स्वोपचप्रगुणः प्रशस्तिनिवहे rai प्रशस्ति व्यधादुद्यद्वीररसां नवीनरत (च)नारम्यैकलिगालये ॥९६॥ यादद्रशेखररुचं धत्ते तुषारत्विषं श्रीकंठः शिरसि स्ववक्षसि हरिः श्रीवत्समं भवधिः ॥ तावद्राज्यमखंडितं कलयतः श्रीराजमलप्रभोरेषा कोर्तिलता परेव विजयं धत्तां प्रशस्तिश्विरं ॥९७॥ यत्रोच्चोच्चतर प्रपंचरचनाचातुर्यचेतोहरे लब्ध्वानंदभरं नराजतगिरिं समारसर्वेश्वरः ॥ देवः सूत्रभृदर्जुनो व्यरचयत् श्रीशांभवं मंदिरं रम्यै रम्यतमा मिमामुद किरतस्मिन् प्रशस्ति सुधीः ॥ ९८ ॥ धत्सरे नृपतिविक्रमात्ययात् बाणवेदार भूमिसंमिते ९५४५ चैत्रशुक्ल दशमी गुरुवारे पूर्णवामलभत स्तुतिपट्टिः । ९९ एकलिंगमतिरंगमिंगितैरंगस गिभिर मंगजीवनैः कुर्वती जयति पार्वती वशे विव्यधु वसतिहारमैः ॥ १०० ॥ Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy