SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 120 SURYA DYNASTY. शैशवे सदुपदेशमाददे यौवने च विदधे रिपुक्षयं ।। संततावभिललाष भामिनी पुष्पसायकभिया न मोकलः ॥४२॥ सत्पशः प्रतिपक्षलक्षवलाभजिगुर्महासंगरे दूतानंत गुन्मिघन्मखरतिः श्रीमोकलोभूपतिः ॥ आजि जाजपुरे प्र भूतपुरुपैरालभ्य दंमोलिभनग्यो नाथधराधरोद्धराशिरःस्कंधानभांक्षीक्षणात् ॥४३॥ को कुणितकर्णधारविभवः धीमोकलो भूधवः प्रौढि नावमुपेयुषो जलचरः पीरोजपृथ्वीभुजः ॥ स्कंधावारमपारवार णमजवाजिवजव्याकुलं व्यावलगत्तरवारिवारिणि रणापारगोंक्षेपत् ॥४४॥ स्वर्धन कोशवेश्मन्यभिवलति फलत्यंगणे कल्पशाखी चितारत्नं वियन वसतिमधिवसत्यस्य किंवत्ति भूपः । प्रा प्याकूप्यं सरूप्यप्रकरमाभमतं मोकलक्षोणिपालानामुष्मिन्कैः कवीशैः प्रतिदिशमनिशं संशयानैर्बभू "Sl ग्राम वाधणवाई रामानामं चमोकलो नृपतिः ॥ शिवभूतागमशुल्क शिवभोगार्थ समर्पयामास ॥४६॥ आमज्य संगरसरस्तरवारिवारिण्यासज्य राजशिखरं च करे कृपाण ॥ निर्भिय चंडचिमंडलमाविवेश शैवं महः किमपि मोकलभूमिपाल: ॥४॥ उदियाय धराधरादमुष्मादवनीमंडलचंडरोचिरुचैः ॥ अरिसिंधुरबंधुरांधकारप्रतिवर्णः पृथिवीशकुंभकर्णः ॥४८|| निनीपुरतनुव्ययं जनकवैरमुर्वीतले बिलेशयरिपुवर्ज प्रचुरसंगरः स्थंदिले ॥ जुहाव भुजतेजसि ज्वलति कुंभकर्णों विभुर्नवीनजनमेजयः प्रबलमत्र नुन्नासिना ॥४९॥ कुंभ: कुंभलमेस्मंबरमणिः सूतांतराले चलनानानिहरवारिहारिणि गिरी विध्ये व्यधादुन्नतं ॥ दुर्ग दुर्गमधित्य कामधिचतुद्वारं चिकायोचकैः प्राचीन परिणद्धमाराविवर तत्रोविद्याधरं ॥५॥ अचीखनत्सप्तसरांसि भूभद्विशोकको कानि निजांशुजालैः ॥ यत्राश्रितः श्रीपतिरेष शश्वत् शय्यासुखान्यंबुनिधी न दथ्यौ ॥५१॥ रथरथमाधिरूढमुच्चकूटे नतिखेदं विदधेत्र चित्रकूटे।। अगणितगुरुगोपुरावरुद्धप्रतिवर्ग किलकुंभभूमिपालः ॥१२॥ अचीकरन्मंदिरमिंदिरापतेरमुत्र दुर्ग किल कुंभभूपतिः । यच्छंगरिंगद्रयभंगशंकया रविश्वरत्युत्तरदक्षिणाश्रितः५३ माग्रन्मालवनाथमूनि चरणं दत्वा रणेदीदहत् श्रीसारंगपुरं सपौरनिकर कुंभो धराधीश्वरः ॥ धूमस्तज्जनिरुज्ज गाम गगने मन्ये तदुल्लासितश्नोलीकुंतलकालिमा निरुपमे तारमन्समुन्नीयते ॥५४॥ प्रल्थक्षाणिपालान् समरभूवि पराभूय काश्चिद्ग्रहीताः काश्चित्सौंदर्यरागादपद्दतमनसश्चात्मनैव प्रपन्नाः॥ काश्चित्त द्वंशमुख्यरुपतिपदामापिता भूमिभर्ना भूभत्कन्यानवीनाः परिणयति पुराशंकर: कुंभकर्णः ॥५५॥ रामकुंडमनुमंडनीभवत्पद्मखंडचलदंडजत्रज ॥ कुंभभूपतिरचीखनज्जनानंदमंदिरमपारशन्नर ॥५६।। स्वर्धनुर्न धिनोति नामरतरुस्तोपं विधत्ते न वा चित्ते रोहति रोहणोपि न मनश्चितामणौ मायति ।। वृत्तिर्यत्रन चेतसोपि वितरत्येतावदुर्वीपतौ श्रीकुंभे कतमस्तु कर्णमहिमा मोजे च कीदृग्जयः ॥५७॥ नागदं च कठडावणनामधेयं ग्राम तथा मलकरनेटकसंज्ञमन्यं ।। भीमाणनामकमयच्दुमामहेशपूजोपहारविधये नृपकुंभकर्णः ॥५८॥ दधौ गीतगोविंदसंशप्रबंधे स्कुरचित्तवृत्तिर्नृपः कुंभकर्णः ॥ विनिमीय विश्वोपकाराय शास्त्रं रसोल्लासि संगीत राजाभिधानं ॥५९|| संख्यावद्भिर्न संख्या निरवधिरुदिता नो वियलेख्यलक्ष्मी यहतेभोभिरंभानिधिरधिमलिनर्यावदापूरितोयं व्यक्तं नक्तदिवं नो लिखति दशशतस्फीतहस्तः समस्तं श्रीकुंभक्षोणिभर्तुर्गुणगणमवनौ कोविनिर्गमिष्टे ॥६॥ सार्दै सर्वधरावतंसविभबैभॊगेन लक्ष्मीवतामुल्लासेन मनोभवस्य सुकवे स्वद्रसव्यापृतैः त्रासेन प्रतिभूभृतामनुगत क्षोणीभुजामुत्सवैः काले कापि जगाम कुंभनृपतिः श्रीचंद्रचूडास्पदं ॥६॥ भीकुंभकर्णादणोंधेज्जातोरितिमिरापहत् धत्ते कुवलयामोदं राजमलस्सुधाकरः ॥६॥ Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy