SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ SURYS DYNASTY. 119 स्फुरदाटीधावत्तुरगखुराविक्षुण्णधरणीसमुन्मीलत्पांशुप्रतिहतपथे भास्कररये हमीरक्षोणींद्रो विधृतरणमुद्रो रघुनपं रटझिझल्लीपल्लीतटपटकुटीरं व्यरचयत् ॥२३॥ बलि कर्ण पार्थे सुरतश्वरं रोहणगिरि धनेशं स्वधनु जनिमनुविनिर्माय जगतां ॥ हमीरं निमित्सुर्धनकनकदानी मतकरं रणधीरं मन्ये विधिरधिकमभ्यासमधृत ॥२४॥ चलदलवलज्जलं तुरगनक्रचक्राकुलं महागजागरित्रज प्रचुरवीररत्नसणं ।। इलाचलसमुद्भवं समितिजैत्रकर्णार्णवं शुशोष मुनिपुंगवः किल हमीरभूमीधवः ॥२५॥ शरीरराज्यसंभारमसारं भावयन्नृपः ॥ हमीरः शिवपूजार्थे सिंहवल्लीपुरं ददौ ॥२६॥ शशिखधमंडनमखंडशासनं भवभारभीपरपयातयातनं ४ स्थिरमैश्वर जिगमिषुर्विनश्वरं वपुरुत्ससर्ज सहमीरभू . धवः ॥२७॥ क्षेत्र क्षात्रस्य नेत्रं नयविनयवतो राजवृत्तस्य गात्रं धर्मस्वातोमहीपानिखिलनृपकलाकौशलानां च पात्रं ॥ जैत्र हम्मीरवंशे (वि)धुरवनिभुजां मित्रमार्थत्रजानामासीदासिंधुबंधोद्धतनपतिनुतः क्षत्रसिंहः क्षितीशः॥२८॥ सग्रामोदुरविद्विषोद्धिष(द्धत)शिखाः शामित्रमंत्रोज्वलैरभ्युल्य क्षणलक्षितार्थचरितः प्रौढासिधाराजलैः ॥ यौमी साहिमहाहिगवंगरलं मूलादवादीदहत् सक्षन क्षितिमत् प्रभूतविभवः श्रीचित्रकूटेभवत् ॥२९॥ प्राकारमैलमभिभूय विध्य वीरानादाय कोशमाखलं खलु खेतासंहः ॥ कारांधकारमनयद्रणमल्लभूपमेतन्भहीम __कृत तत्सुतसावसथ ॥३०॥ दंडाखांडतचंडमंडलकरप्राचीनमार्णयत् तन्मभ्योद्यतधीरयोधनिधनं निम्माय निर्भायधीः ॥ हाडामंडलमुद्ध खंडनधृतस्फूर्जत्कबंधोद्भुरं कृत्वा संगरमात्मसाद्वसुमती श्रीखेतसिंहोव्यधात् ॥३१॥ ग्राम • • • . . पनवाडपुरं च खेतनरनाथः ॥ सततसपासंभृतिहतोगिरिजागिरीशयोरदिशत् ॥३२॥ इष्टापूरिष्टदेवानयाशीनानाद्रव्यविचदैन्यान्यधाक्षीत् ॥ भार भूमेश्यांगजे योजयित्वा शैवं तेजः क्षत्रवर्मा वि. वेश ॥३३॥ श्रीखेतक्षितिपे पुरंदरपुरीसाम्राज्यमासेदुषि क्षोणी लक्षनृपोभिनव्ययुवतीं प्रीत्या बुभोज क्रमात् ॥ मंदमंदमुदाज हार मधुरं विश्रंभमभ्यानयन्नरं करमादधे न परुषं चक्रे हृदापीडनं ॥३४॥ जोगादुर्गाधिपं यः) समरभूवि पराभूय लक्ष: क्षितींद्रः कन्यारत्नान्यहात्तिहगजतुरगैयौवराज्यं प्रपन्नः ॥ प्रत्यू हव्यूहमोहं प्रणिधिभिरवध्याखिलं राजवृत्ते निर्व्याज जागरूको हरचरणरतः पैञ्यराज्यं बुभो ज॥३५॥ भवृंदारकचूंदसादकृत यलक्षो महीमंडलं मन्येतन्महिमानमीरितुमना ब्रह्मापि जिझायते ॥ दतित्रातति यत्कचि स्वचिदजद्वाजिवजन्यंजसा कापि स्वर्णति रत्नति कचिदिलांदोलहृदकूलत्यपि ॥३६॥ लो वलक्षकीतिचीरवनगरं व्यतीतर चिरं । चिरवरिवस्यासभूतिसंपत्तावेकलिंगस्य ॥३०॥ गयातीर्थ व्यर्थीकृतकथ(था पुराणस्मृतिपथं शकैः क्रूरालोकैः करकटकनियंत्रणमधात् ॥ मुमोचेद भिस्वा धनकन कटंकैभवभुजां सहप्रत्यावृत्या निगडमिह लक्षक्षितिपतिः ॥३८॥ लक्षः क्षोणिपतिद्विजाय विदुषे झोटिंगनाम्ने ददौ ग्राम पिष्पलिकामुदाविधिना राहूपरुद्धे रवी ।। तदधने वराय रुचिरं तं पंचदेवालवं प्रादाद्धर्ममतिर्जलेश्वरदिशि श्रीचित्रकूटाचलात् ॥३९॥ लक्षं सुवर्णानि ददौ द्विजेभ्यो लक्षस्तुलादानविधानदक्षः ॥ एतग्रमाणं विधिरित्यतोसावजेन सायो य)ज्युसुर्ख सिपेवे ॥४॥ नालं कलिः प्रभावितुं भवितुं न चैनो यस्मिन्प्रशासति महि महितप्रभावे ॥ श्रीमोकल; समुदितो भुवि लक्ष भपात पायोनिधेरिव सुधानिधिरिद्धतेजाः ॥४१॥ Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy