SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ SURYA DYNASTY, 85 ५ कुलितः सुपी गुणोचित: पत्रविभूषितांश: कृतास्पदो मूर्धनि भूधराणां जयत्युदारो गुहिलस्य वंशः ५ यदंशो गुहिलस्य राजभगवन्नारायण: कीर्त्यते तस्सत्यं कयमन्यथा नृपतयस्तं संयंतेतरां मुक्तः कल्पितवेत ६ सः करतलव्यासक्तदंडोज्वलाः प्राणत्राणधियः श्रिय: समुदयैन्यस्तापहस्ता: सदा ६ मेद:लेदभरेण दुर्जन ___जनस्याप्लावितः संगरे देशः क्लेशकथापकर्षणपर्यो बप्पकेनोचकैः लावण्योत्करनिर्जितामरपु ७ र: श्रीमेदपायाभिधामाधत्तेस्म स एष शेषनगरश्रीगर्वसर्वकषः ७ अस्ति नागहृदं नाम सायाममिह पत्तनं चक्रे तपांसि हारीतराशिर्यत्र तपोधनः ८ केपि कापि परप्रभावजनितैः पुण्यहविभित्रिभु प्रीणंति ज्वलनं हिता ८ य जगतां प्रारब्धयागक्रमाः अन्य प्राणनिरोधबोधितमुखाः पश्यति चात्मस्थित विश्व सद्विजनस्थलीषु मुनयो यत्राप्ततत्त्वोदयाः ९ अस्मिन्नेव वने तपरिवान जने प्राय: स्खलदंधने वृत्तांतं भुवनस्य योगनियत प्रत्यक्षतः पश्यति हा . रीतः शिवसंगमंगविगमात्माप्तः स्वसेवाकृते वप्पाय प्राथेताय सिद्धिनिलयो राज्यश्रियं दत्तवान् १० हारीता किल बप्पकोऽप्रियलयव्याजेन लेभे महः क्षात्र धातृनिभाद्वितीर्य मुनये ब्राझ स्वसेवाछ १. लात् एतेऽद्यापि महीभुजः क्षितितले तद्वंशसंभूतयः शोभते सुतरामुपात्तवपुषः क्षाभ हि धो इन ११ बप्पकस्य तनयो नयनता संबभूव नृपतिर्मुहेिलाख्य: यस्य नामकलितां किल जाति ११ भभुजो दधति तत्कुलजाताः १२ यत्पीयूषमयूखसुंदरमतिविद्यासुधालंकृतिनि:प्रत्यूहविनिजितस्मरगतिः माका ___ भ्यरम्याकृति: गांभीर्योन्नतिसंभृतस्य जलधेविस्फोटिताहंकृतिस्तस्माद्रौज १२ नरेश्वरः स समभूसंसेवितश्रीपतिः १३ शील: सशीलकरवालकरालपाणिभेजे भुजेन तदनु प्रतिपक्षलक्ष्मी उत्साहमावगमकं पुलकं दधानो वीर: स्वयं रस इव स्फुरबद्धदेहः १४ चोडस्त्रीर १३ तिखंडनः कुलमपश्रेणीशिरोमंडनः कर्णाटेश्वरदंडनः प्रभुकलामैत्रीमनोमंडन: तत्सूनुर्नयममनर्मसचिवः श्री कालभोजः क्षमापाल: कालकरालकर्कशधनुर्दडप्रचंडोऽजनि १५ छाया १४ भिवनिताः फलैः सुमनसः सत्पत्रपुंजर्दिशः शाखाभिाईजवर्गमर्गलभुजः कुर्वन् मुदामास्पदं तद्वंशः प्रबला. कुरोऽतिरुचिरःप्रादुर्बभूवाबनीपालो भर्तृभटास्त्रिविष्टपतरोनर्वाभिहत्ता तत: १६ मुष्टिप्र १५ मेयमध्यः कपाटबक्षस्थलस्तदनु सिंहस्त्रासितभूधरमत्तेभो भूपतिर्जयति १७ तज्जन्मा स महायिकः स्वभुअयोः प्राप्तकसाहायिक: क्षोणीभारमुदारमुन्नतशिरा धत्तेस्म मेोगीश्वरः यत्रो । १६ धानलबिस्कुलिगमहसि प्रत्यार्थनोऽथिनः प्रांचत्यक्षपरिग्रहाकुलधियः पेतुः पतंगा इव १९ माणस्य ततः प्रयाणवियति क्षोणीरजोदुर्दिने निस्त्रियांबुधरः सिषेच सुभटान् धारा . १७ जलेरुज्वलैः तन्नारीकुचकुंकुमानि जगलुश्चित्राणि नेत्रांजनैरित्याश्चर्यमही महत्तु सुधियामद्यापि विस्फूर्जति १९ अल्टोऽजनि ततः क्षितिपालः संगरेनुकृतदुर्जयकालः यस्य वैरिए १८ तनां करवाल: क्रीडयैव जयति स्म करालः २८ उदयति स्म ततो नरवाहनः समितिमहतभूपतिवाहनः विनयसंचयसवितशंकरः सकलवैरिजनस्य भयंकर: २१ विक्रमविधूतविश्वप्रतिभ १९ टनीतेस्तथा गुणसोतेः कीर्तिस्तारकजैत्री शक्तिकुमारस्य संजचे २२ आसीत्ततो नरपतिः शुचिबर्मनामा युद्धप्रदेशरिपदार्शतचंडधामा उचैर्महीधरशिरःसु निवेशितां सभी २. विशाख इव विक्रमसंभृतश्रीः २३स्वलोंके शुचिवमणि स्वसुकृतः पौरंदरं विभ्रमं बिभ्राणे कलकंठकिन्नर वधूसंगीतदार्विक्रमे माद्यन्मारविकारवरितरुणीगंडस्थलीपांडुरैर्ब्रह्मांडन २१ रवर्मणा धवलितं शुभ्रेयशोभिस्ततः २४ जाते सुरस्त्रीपरिरंभमौख्यसमुत्सुके श्रीनरवम्मदेवे ररक्ष भूमीमथ कत्तिवा नरेश्वरः शक्रसमानधम्मा २५ कामक्षामनिकामतापिनि तपेऽमु Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy