SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ ० टोका अ०२१ ८०६ सूत्र भाषा ***** ********* इत्यादिषु तथा परमाधार्मिकेषु पञ्चदशसु अम्बेअम्बरिसोचे बेत्यादिषु यत्न कुरुते त्रयोदशक्रियाणां परिहारे चतुर्दशभूतग्रामाणां रक्षणे परमाधार्मिकाणां परिज्ञानादृष्टकर्मभ्यो निवर्त्तने उद्यतो भवति स संसारनतिष्टति १२ ( गाहा सोलस एहिं तहा अस्तं मंमिय जेभिक्खु जयई निञ्च सेन अच्छइमण्डले १३) योभिक्षुर्गाथाषोडशकेषु तथा असंयमे सप्तदशविधेपिनित्यं यतते यत्न ं कुरुते समण्डले न तिष्टति गौयते कथ्यते व समयपर समय रूपोर्थोयाभिस्तागाथा स्तासां षोडशकानि सूत्रक्कताङ्ग अध्ययनषोडशकानि तेषु गाथाषोडशकेषु सप्तमो बहुवचने तृतीया बहुवचनं प्राकृतत्वात् सूत्रकृतां गाध्ययनानिषोडश सन्ति समत्रोवेयालीयमित्यादि असंयमस्य सप्तदशभेदाः सन्ति पञ्चाश्रवादिरमणं पञ्चन्द्रियनिग्रहः कषायजयः दण्डत्रय विरतिय त् संयमः सप्तदशभेदः एतस्माद्दिपरौतोसंयमोपि सप्तदशविधः तस्मात्सप्तदशविधे असंयमे योन प्रवर्त्तते स संसारनतिष्टति १३ [बम्भ' मिनायजर ठाणेस असमाहिए जेभिक्खु जयईनिञ्च'सेन अच्छइ मण्डले १४ ] योभिक्षुब्रह्मणि ब्रह्मचर्येऽष्टादशविधेदिव्यौदारिकमैथुनानां कारणकारणानुमति भेदात् तथा मनोवाक्काये नाष्टादशप्रकारे तथा ज्ञाताध्ययनेषु एकोनविंशति संख्ये षु उत् चितादिष तथा असमाधिस्थानेषुविंशति संख्येषु यत्न कुरुते स संसारनतिष्टति विंशत्य जमंमिय । जे भिक्ख जयई निच्चसेन अच्छद्र मंडले १३ । बंभ'मि नायज्भवणेस ठाणेसु असमाहिए । जो भिक्खू नसुगडांगना प्रथमश्रुत स्क'धने विखे तथा अस' जमादिषु तिम वली पृथिवो असभ्यमादि १७ भेद अस यमने विखे यः साधुः जे साधु यततेनित्य ं यतन करे सदासन तिष्टति मंडले ते सौंसारमाहिं भमे नही १३ ब्रम्हचर्येज्ञाताधायने ऊदारिकभेद ब्रम्हचर्यनेबिखे जाताना अधायननेबिखे अठारेविध म्हचर्य विंशत्य समाधिस्थानकेषु असमाधिस्थानक विसने बिखे यः भिक्षु यततेनित्य' जे साध यतन करे सदासन तिष्टति मंडले तेन भमे सौंसारमाहिं १४ ******************************* राय धनपतसिंह बाहादुर का आसं ० ४ १ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy