SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ इ.टौका प.२६ तथा आषाढे श्रावणे च मासे प्रत्यहं प्रागुक्तपौरुषोमानेषभिरङ्गलैरधिक प्रतिलेखापादो न पौरुषोप्रतिलेखनाकालः स्यात् ज्येष्टादारभ्य प्रथममासत्रिके * एबंज्ञेयं द्वितीयेत्रिकेभाद्रपद पाखन कात्र्ति कल बरेमासत्रिके पूर्वोक्त पौरुषोमाने अष्टभिरङ्ग लैरधिकैः प्रक्षिप्त पादो न पौरुषीकालोनेयः तथाढतौयत्रिके ४ दशभिरंगुल मार्गशीर्षपौषमासत्रिके तथा चतुर्थेविके फाल्गुनचैत्र वैशाषलक्षणे प्रागुक्तपौरुषोमाने अष्टभिरङ्ग ले रधिकै प्रक्षिप्त :पादो न पौरुषौकालो भवेत् दिनक य मुक्कारात्रि क यमाह (रत्त पिचउरोभाएभिक्ख कुज्जावियक्ष णोतोउत्तरगुणे कुज्जाराई भागे सुचउवि १७] (पढमेपोरिसिसिज्माय बिएमाण कियायई तईयाए निमोक्वतु चउत्थीभुज्जोविसिकाय१८] युग्म रात्रैरपि चतुरीभागान् विचक्षणो भिक्षुः क्रियावान्म निः कुर्यात् ततवतुर्भागकरणादनन्तर चतुर्वपि रात्रिभागेषु उत्तरगुणान् कुर्या १७ प्रथमपौरुष्या स्वाध्याय कुर्थात् हितीयायां अधीतस्य सूत्रार्थ स्मरण मनसा चिन्तन कुर्यात् तृतीयायां पौरुष्णां निद्रोयामोक्षो विधेयः प्रथमपौरुष्थां द्वितीयपौरुष्यां च निद्रायामोक्षोनिद्रामोक्षस्तं निद्रामोक्षं स्वापं कुर्यात् भाए भिक्खूकुज्जा वियक्वणो | तत्तो उत्तरगुणे कुज्जा राडू भागसु चउमुवि १७ ॥ पढमं पोरिसि समायं विद्वयं ज्माणभियायई। तइयाए निद्दमोक्खंत चउत्थी भुज्जीविसमायं १८। जने जयारत्तिं नक्खत्त'तमिनह चउम्भाए। राय धनपतसिंह बाहादुर का प्रा.सं.उ.४१ मा भाग भाषा चारभाग करे भिक्षुः कुर्याविचक्षणः चतुर साधकर ततो अनंतरं उत्तरगुणान् कुर्यात् पछे उत्तर गुणसोधे रात्रिभागेषु चतुर्वपि राविनाचौह पुहर मांहिं १७ प्रथम पौरियां स्वाध्यायं करोति पहेलो पोरसि सकायकर द्वितीयायां ध्यानं ध्यायति वोजोपीरसिं ध्यानध्यायई तोयप्रहरी निद्रां करोति प्रोजेप्रहरी निद्राकरे चतुर्थो पुनरपि सज्मायं चउथी पोरसौई सकायकर १८ यं नक्षत्र यदा यस्मिन् रात्रि पूर्णी करोति जे नक्षत्र रात्र पूर्व थाई ८७
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy