SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ स.टौका .२४ भावः पुन: कोदृशः साधुः तत्पुरस्कारः तां एव पुरस्करोति इति तत्पुरस्कारः ताई- समतिं प्राधान्य न अङ्गोकुरुतेइत्यर्थः अनेनकायमनमोस्तत्परता उक्ता एवं उपयुक्त: सावधानो विचरेत् इत्यर्थः ८ [कोहेमाणेयमायाय लोभेय उवउत्तयाहासे भयमोहरिए विगहासुतहेवय ८] [एयाई अठाणाई परिवज्जित्त सञ्जए असावज मिश्रकाले भासंभासिज्जपनवं १० ] अध दाभ्यां गाथाभ्यां भाषासमिति माह पनवं इति प्रज्ञावान् संयतः काले प्रस्तावे भाषायाः समये असावधानि पापां तथामितां स्वल्या भाषां भाषेत किं कृत्वा एतानि अष्टौ स्थानानि उपयुक्त तया एकाग्रत्वेन परित्यज्यत्यया एतानि प्रष्ट स्थानानिकानि कोधीमानी मायालोभश्च ४ हास्य' भयं मौखरिकाविट् चेष्टा असम्बद्दवचनभाषणं वा विकथा च एतान्यष्टी असत्यवाक्य स्थानानि तस्मात् प्र य क क्रोधेमाने मायायां लोभे च हास्ये भये मोखरिकायां तयैव विकया सुच मृषादिरूपं असहाग योग परिहत्य असावद्या निर्दोषां परिमिता प्रस्तावभाषां वदेत् इत्यर्थः १. अयैषणासमिति माह [गयेसणाए गहणिय परिभीगे सणायजा आहारोवहि सिज्जाए एएतिविविसीहिए ११] गवेष णायां एषणागवैषण षणागौरिव एषणागवैषणाविशुद्धाहारदर्श नविचारणा प्रथमा एषणा १ द्वितीयाग्रहण षणा विशुद्धाहारस्य ग्रहण ग्रहणषणार *तोयापरिभोगैषणापरिसमन्तात भुज्यन्ते आहारादिक अस्मिान् इति परिभोगो मण्डलो भोजनसमयस्त षाविचारणा परिभोगैषणा एतास्तिस्रोपि तहेवय : । एयाई अट्ठ ठाणाई परिवज्जित्तु संजए । असाबजं मियं काले भासं भासिज्ज पन्नवं १० । गवसणाए । वाचालपणाने विखे विकथासु तथैवच वलो विकथावर्जे चालतोधको एतानि अष्टस्थानानि एआठस्थानक परिवर्जयेत् संयत: भलेप्रकारे वज संयती पापरहितभासा असावा मितं कार्याय प्रस्तावे असावधनिः पाप थोडो वोलो भाषां भाषते प्रज्ञावान् भाषाई वोले बुद्धिवंत साधु १० गवेषणा स्वीकरण राय धनपतसिंह वाहादुर का पा•सं•९.४१ मा भाय
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy