SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ सन्तोमा नैव दहन्ति कथभूतं तत् वारिजलुत्तम' जलेषु उत्तमं सर्वेषु जलेषु मेघीदकस्यैव उत्तमत्वात् ५१ (अग्गीड़ इकबुत्ते के सौगोयम मब्बवो तो केसिंबुवन्त' तु गोयमो इण मब्बयौ ५२) तदा केशि थमणो गौतम इदं अब्रवीत् हे गौतमते अग्नयइति केउताः इति उक्तवन्तं केशिकुमारमुनि गौतम * इदं अब्रवीत् ५२ (कसाया अमिणोबुत्ता सुयसौलतवोजलं सुयधाराभिहयासन्ताभिबाहुनडहन्तिमे ५३) हे केशिमुने कषायाः अनय उक्ताः यतं शौसं तपश्चजलं वर्तते तत्र श्रुतञ्च व तमध्योपदेशः महामेघस्तीर्घ करः महाथोतवागम: ते कषायाम्नयः वसधाराभिहताः व तस्य आगमवाक्य स्य उपलक्षणत्वात् शीलतपसोपि धाराइव धारास्ताभिरभिहिताविध्यापिता श्रुतधाराभिहताः सन्तोभिन्नाः विध्यापिताहु निश्चयेनमे इति मां न दहन्ति मां न ज्वलयन्ति ५३ (साहुगोयमपबाते छिब्रोमेसं सो इमो अब्रोविसं सोमकतं मेकहसि गोयमा ५४) अर्थस्त पूर्ववत् ५४ (अइसाहसिअोभीमो सित्तानोबडहंतिमे ५१॥ अग्गीय दूदूकेवुत्ते के लोगोयम मबयो। तओंकेसि बुवंतंतु गोयमो दूणमब्बबी ५२ ॥ कसाया अग्गिणाबुत्तासुयसौल तवाजल। सुयधारामिहयासंताभिन्नाहु नडहंतिमे ५३। साहुगोयमन्नाने छिन्नोम राय धनपतसिंह बाहादुर का पा०सं० १.१ मा भाग 8 इति के उक्ताः ते अग्नि कोणकही केसौ गौतम अब्रवीत् कैयौ मुनि गौतमने कहेले केशि एवं ब्रुवंत केशी इमपूच्यांथ का गौतमः इदं वश्य माण अब्रवीत् गौतम इम कहेछ ५२ कषायाः अग्नयः उक्ताः चार कषाय अग्नि कही श्रुतशील तपोजलं श्रुत अने यौलरूपिया पाणी श्रुतधाराभिहताः साडिताः सतः श्रुतधाराइ सोंचौधको तदभिघातेन न दहति मम तेहपाणीस्यु सोच्यौथको अग्निनथौ वालतुं ५३ मोभना हे गौतम तव प्रज्ञावुद्धिः ४ गौतम भलोताहरो बुद्धिछे छिन्त्रः मम संसयः अयं एम्हारी संदेह तुम्हे छेद्यो अन्योपि संचयो ममास्ति वीजीपणि म्हारे संदेहके तहिषय ममार्थ है
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy