SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Fru मन उच्यते एतावतामनसि उहता पुनर्यावलो विषमयाणि फलानिकलति विषवत याणि विषमच्याणि विषफलानि उत्पादयति पर्यन्तदारुणतयाविषी * पमानि फलानि यस्थालतायाभवन्ति ४५ [तं लयं सव्यसो छत्ता उडरित्तासमूलियं विहरामि जहानायं मुफोमिविसभकदणा ४६] गीतमीवदति हे मुने तां लता सर्वत: सर्वप्रारणछित्वा खण्डोक्तत्य पुनः समूलिका मूलसहिता उहत्य उत्पादय यथान्यायं साधुमार्गेविहरामि ततोहं विषभक्षणात् ॐ विषोपमफलाहारात् मुक्तास्मि ४६ [लयाय इइ काबुत्ता केसीगीयममववी तोकेसि बुवन्त तु गोयमोइण मकवौ ४०] है गौतमलताइति काउक्ता * इति पृष्टे सति इति ब्र वन्तं केशिमुनि गौतमइदं अवौत् ४७ [भवतण्हालया बुत्ता भीमाभीमफलोदया तसहित, जशनायं विहरामि महामुणौ४८] जहानायं मुक्कामि बिसभक्खणं ४६ । लयाय दूकाबुत्ता केसीगोयम मचवी। साकसि बुबंतंत गोयमाण मब्बवी ४७। भवतगहालया वुत्ता भीमामीम फलादया। तमुद्धित्तु जहानायं विहरामि महामुणी ४८। साहुगोय तां लतां सर्वतः छित्वा गौतम कहेले तेलिमे मूलथौ छेदौनांखो उधृत्वा उत्पाट्य समूलिकांखणीने मूलथौ काटी विचरामि स्थानात जाणौने * विचरु'छु मुक्तोस्मि विषभक्षणात् विरूप जे फल ते फलवाथो रही सूकाणी ४६ लता इति का उक्ता अहो गौतम तेवेलि किसौ कही केशी गौतम मब्रवीत् केशी गौतमने कहेछ ततः केशि एवं ब्रुवंत के सौई इम कह्याथका गौतमः इदं वक्षमाण अब्रवीत् गौतम इम कहेछे ४७ हे मुनि भवतृष्णा कर्माणां विपाको लता उक्ता एतृष्णा वैलिकही रौद्रा रौद्र पलयुक्ताः ते भवतृष्णा रौद्रके फलपणि तेहना रौद्रछे ता उच्छित्वा यथा ज्ञात यथोक्त विधि करीने तैवेलि छेदीने विहरामि महामुने हे महामुने हवेह सुखे समाधि विचरु'छु ४८ शोभन हे गौतम तव प्रज्ञाबुद्धिः अहो गौतम भलीताहरी राब धनपतसिंह बाहादुर का प्रा.सं.१०४१ मा भाग,
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy