SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ १ टीका8 .२२ भुक्तभोगीभूत्वापवाजिनमार्ग' जिनोक्त धर्म चारित्र धम्म मोक्षमार्ग चरिष्याव: पूर्व हि यदा भोग सुख भुज्यते ततोदीक्षा गृह्यते तदा भुक्त भोगत्व न पुन भोगसुखेषु मनीनस्यात् तस्मात् पूर्व अधुनायथेच्छ भोगसुख भोक्तव्य इति भावः ३८ (दटूण रहनेमि तं भन्म जीय पराइयं राइ मई असम्भन्ता अप्पाणं सम्बरेतहिं ३८) तदा राजौमती असंभ्रांतासतौनिर्भयासती तया ज्ञातं अहं बलात्कारणापि शीलं भंच्यामि इति निथित्व असहासती आत्मानं शरीरं वस्त्रैः संवृणोति आच्छादयति गुफामध्य एवस्थितासतौ इति शेषः किं कृत्वारथनेमि' भग्नयोग दृष्टा भग्नो नष्टो योगः संयमीत्माहो यस्य स भग्नयोगस्तं स्त्री परीषहण पराभूत रथनेमि ज्ञात्वा ३८ (अह सारायवरकवा सुट्टियानियमवए जाई कुलञ्च सौलञ्च रक्खमाणोउ तयंवए ४०) अथानंतर 8 भग्नयोगस्य रचनेमेर्दर्शनादनन्तर साराजवरकन्या राजौमती साध्वी तदा वदति कौशौसानियमबते सुस्थितानियमे शौच सन्तोषस्वाध्यायतपो लक्षणेस्थिरा तथा व्रते पञ्चमहा व्रतलक्षणेस्थिरा पुनः सा किं कुर्बाणाजाति कुले प्रतिसंरक्षमाणा च पुन: शीलं प्रति संरक्षमाणा तत्र मातुर्व शोजाति * पितुर्वश: कुलमुच्यते तयोरुभयोरपि नैर्मल्य विदधती इत्यर्थः ४ ० (जइसि रूवेणवेसमणो ललिएणं नलकूवरो तहाविर्तन इच्छामि जइसि सक्वं पुर अप्याणं संबर तहिं २६ । अहसाराय वरकन्ना सुठ्ठिया नियमबए। जाईकुलंच सौलंच रक्खमाणी तयंवए ४० ॥ नेमि राजेमतो रथनेमिने भग्नयोग: संयमे उत्साहरहित स्त्रीपरिषहेजित संयमनविखे उत्साहरहित राजमती असंधांता राजमती असंभ्राताथको आत्मानंचौवरैः आच्छादयति आपणु सर्वशरीर लूगडासुढाकौने ३८ अथ स राजौमती प्रधान राजकन्याहिवे राजमती प्रधान कन्याः मुस्थिता सति नियमे ते आपणाब्रतने विखे दृढछे जातिकुलं च शीलं च जाति कुल शौल रक्षमाणात जल्पतिराखौतीथको तेहने कहछे ४० यद्यसि त्वं रूपेण राय धनपतसिंह बाहादुर का प्रा०सं०७० ४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy