SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ अ०२२ करुणारवः तेन कथित स्वामिन् तव विवाह गौरवाय अनेकजन भोजनाय मेलिता अमी हिरणादयो जौवा व्यापादयिष्यन्ति साम्प्रतमाक्रन्द कुर्वन्तौति नेमिराह सारखे रवमितो निवत बनाह विवाह करिश्च यत्र एतावतां प्राणिनां बधस्तेन विवाहेन मै समाप्त संसार परिभ्रमणहेतुरेवाय विवाहः नेमि उ. टौका 8 वचनात सर्वेपि प्राणिनो मुक्ताः गता स्वस्थान मुखेन विरक्तचित्त पञ्चाइलमान नेमिनामालोक्य अकाण्ड वचप्रहार ताडितेव विहला राजीमती ७ धरणोतले निपतिता मूर्छिता ससम्मेण सखोजनेन भौतलजलसिक्ता तालहन्तेन वौजितालब्ध चेतनाएव विललाप यही मया अत्यन्त दुर्लभ भुवननाथे * अनुराग कुर्वन्त्या पात्मा लघूकतः धिग् मम सुकुमालोत्पत्तिं धिक् मम रूपयौवनच्च धिग् मम कलाकुशलतां येनाह' नेमिना प्रतिपद्यापि मुक्का हे नाथ मै जीवित निर्गच्छति अङ्गानि मे चुटन्ति दय' म स्फटति विरहाग्नि ज्वाला कुलितीय ममात्माहारी मेचार सहयो जलचन्दन चन्द्रिकादयः पदाथों श्चित्ताग्नि सदृशाः स्वामिन् तव विरड़े मम जायन्ते स्वामिन्मा त्वं कि त्यजसि कि मम विरुह त्वया श्रुत दृष्ट वा जन्मान्तरकृत ममाशभकर्मवोदित स्वामिन्नेकवार' ममाभिमुख दृष्टि देयाः प्रेमपरायां मयि त्वं सर्वथा निरपेचीमाभूः अथवा सिविधत्कण्ठितस्य तवदयं सरसन्दयपि न हरन्ति मनुष्य स्त्रीणां तहरणकागणना एवं महाशोकभरादिता विलपन्तौ राजीमतौ सखोजनेन भणिता अलहनीयो भवितव्यता परिणामः ततो धीरत्वावल म्बनौं कुरु अलमत्र विलपितन सत्व प्रधानाराजपुत्री भवन्तीति भणित्वा संस्थापिता दितीयदिने तया सखीनां पुरएव मुक्त' पद्यमये दृशः स्वनोदृष्टः यथा महारदेश एकोदिव्य पुरुषो देवदानव परिवतः सिंहासनमारूढः तस्याभ्यणेऽनेक जन्तवसमायाताः अहमपि तव व गता स चतुरः शरीरमानस: दुःखप्रणामकानि पादपफलानि तेभ्यो ददन्नया प्रार्थित: भगवनमाप्येतानि फलानि देहितनतानि दत्तानि तदनन्तरं प्रतिबुहाई मखौभिभणित है प्रियसखि मुख कटकोपि स्वप्नीय शौघपरिणाम सुन्दरीभविष्यति इतश्च नेमिनाथ समदविजय शिवादेव्यादि विविधैरुपायैः पाणिग्रहणाथे प्राध्य राय धनपतसिंह बाहादुर का आ.सं.२०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy