SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ उ० टोका श्र० २१ ६५० व भाषा प्रहौनस ंस्तवः त्यक्तसङ्गः पुनः कीदृशः विरतः पाप क्रियातो निवृत्तः पुनः कीदृशः आत्महितः आत्मानां सर्वजीवानां हितोहितवाञ्छकः पुनः कीदृशः प्रधानवान् प्रधानः स यमः सविद्यते यस्य स प्रधानवान् सयमयुक्तः पुनः स साधुः किं करोति परमार्थ पदेषु तिष्ठति परमार्थस्य मोक्षस्य पदानिस्थानानि मोक्षदायकत्वात् कारणानि परमार्थपदानि ज्ञानदर्शनचारित्राणि तेषु तिष्ठति प्राकृतत्वात् सप्तमीस्थाने तृतीया पुनः कौदृशः स छित्रशोकः इह संयम पदानां आनन्त्यात् तदभिधायि पदानां पुनः पुनर्वचनेपि न पौनरुक्त्य' पुनः कीदृशः सः श्रममोममत्वरहितः पुनः कीदृशः अकिनो द्रव्यादि परिग्रहरहितः २१ (विवित्तलयणाइ भएज्जताई निरोवलेवार असं थडाइ इसोहिचिहाइ महायसेव्हिं कारण फासिज्जपरोसहाइ २२ ) पुनः समुद्रपालितः ary: कोहस्तायोवायतेरचतिकाय षट्क' इति वायौ षट् काय रक्षाकारकोमुनिरित्यर्थः सविविक्तलयनानि स्त्रौ पशु पण्डकादिरहितानि धर्मस्थाना परमट्ठप एहिं चिट्ठई छिमसोए अममे अकिंचणे २१ ॥ विबित्त लयणाइ भएज्जताई निरोवलेवा' असं थडाइ' इसोहि चिनाइ महायसेहि कारण फासेज्ज परौसहाइ २२ ॥ सन्नाग नाणोवगए महेसी अणु अरति रतिसहतेमुक्त परिचय अरति रतिसह कोईस्यु परिचय न करे विरतः आत्महित प्रधानसंयम मुक्तः सर्ववस्तुथौ विरतके आपणा आत्माने हितकरेके धान संयमसहितः परमार्थपदे मोक्षमार्गे तिष्ठति मोक्षमार्गनेविखे रहे विनशोकः दूरिक्कृत्य शोकः अममः अकिंचनः शोकदूरिकोधु निर्ममत्व अकंचिन ममत्वः २ १ विविक्त एकांत लयने उपाश्रयेभजते सेवतेविविक्तनिय जन एकांत उपाश्रय सेवेतिहांनिर्लेप अलिप्तथकोरहेछ कोट्टशानौस्थानानि निरुपले पानि लेप रहितानि असंघट्टितानि जोवादिभिः त्यक्तानि उपाश्रय जीवजंतु करो रहित के ऋषिभिः सेवितानि महायशोभिः महायशः नाधण जे साधु तिथे ******************************************** हाय धनपतसिंह बाहादुर का आ०सं०० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy