SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ स.टौका . 6 चयेत् आत्मनेन अभिलषयेत् च पुनः स स यतः स साधु पूजां अपि निश्चयेनगीं निन्दा अपि नरोचयेत् यतो हि स समुद्रपाशित साधुः स दृष्टा दृष्ट पदार्थेष अभिलाष कोमाभूत् पूजास्तुति रूपां वाणीं कि भिक्षोरप्यन्यथा भावः स्वाज नेत्यमित्य घाममोऽनुशासनमसौ चक्र इत्याह १५ [अणे १ गछ दाइह माणवेहि जेभावो सपगरेइभिक्व भयभेरवातत्वउविंतिभौमादिष्वामणस्मा अदुवातिरिच्छा १६] इहास्मिन् जगति मानवेषु मनुष्येषु अनेकानिच्छ दांसि बहवः अभिप्रायावर्तते यान् अनेकान् अभिप्रायान् भावतस्तत्व वृत्त्याभिक्षुरपि सम्मकरोति पतो तत्र दीक्षायां भयभैरवा प्रचर भयोत्पादकाः भीमारौद्रा: दिव्याः देवसम्बन्धिनोऽथवा मनुष्याः मनुष्य सम्बन्धिनस्तियं चातिर्यग, योनि सम्बन्धिनः उत्पद्यन्ते [परौसहा दुब्बिसहा अणेगेसोयन्ति जत्थाबहु कायरानरा सेतस्थपत्तेन वहिजभिक्व सङ्गामसौसे इव नागराया १७] दुर्विषहाः दुःखेनसोदशक्या परीषहा अनेकेउत्पद्यन्त रहंच संजए १५॥ अणे गच्छंदा दूहमाणवेहिं जेभावउसंपकर भिक्खू। भयभेरवा तत्यउति भौमा दिव्वा मणुस्मा . अदवातिरिच्छा १६ ॥ परीसहा दुब्बिसहा अणेगसीयंतिजत्या वहुकायरानरा । सेतत्यपर्सन वहिज्ज मिक्खू संगाम कोई पूजा करें निंदा करे एवं जपरि सरिखी भावराखे १५ अनेकच्छंदा अभिप्रायाइहजगति संभवति संसारमाहि मनुष्यनानवा २ अभिप्रायछे नविर वृद्धिछे यान् छंदान् भावतो अंगीकरोति स भिक्षुः साधु यती भगवंतनो धर्म अंगीकार कर भावसंपजें भलेभाष वर्से भयभैरवाः भयकारकाः तत्र आगच्छति भोमाः रौद्राः तोहांयतोने भयनाकरणहार महारौद्र पायप्राप्तहवे उपसर्गः देवसंबंधिनः मानुथा तिर्यग् संबंधिनः देवता संबंधी नियंच संबंधिः १५ परिषहाःदुसहाः अनेक भवंत परिसहसहतां दोहिलाइस्था अनेक प्राप्तहमा भावौलागा सौदंतीवस्वंतियेभ्यः बहुकातरा मनुष्याः परिस BIBEKXNXXKREKIMEXNXXXXXMAAK0 राय धनपतसिंह बाहादुर बा आम..४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy