SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ उ०टीका ०२१ ६ ४५ सूत्र भाषा BOORNEREK RXXXXX2 वज्जियापञ्च महव्वयाइ चरिज्ज धम्म' जिणदेसियं विऊ १२] तानि पञ्च व्रतानां नामान्याह अहिंसाहिंसनो जोवानां बधोहिंसा न हिंसाऽहिंसा सर्व जोवेषु दया प्रथमं १ च पुनः सत्यं २ च पुनः अस्त्यन्यक' स्तेनस्य चौरस्येदं कर्मस्तन्य नस्त्यं न्य अस्त्यन' अस्तेयमेव अस्तन्यक ३ ततोऽनन्तर ब्रह्मशोलं ४ च पुनः अपरिग्रह सर्वथालोभत्यागः स समुद्रपालः पञ्चमहाव्रतानि इमानि प्रतिपद्यजिनदेशितं धर्मं चरेत् सेवेत महाव्रतानिगृहीत्वा एकवननिष्टेत् इति भावः कथम्भूतः सः विजइति विद्वान् वेत्ति हेयोपादेय विधीन् इति विद्वान् १२ [ सव्वेहि भूएहिंदयाण कंपोखतिखमे सञ्जय बम्भयारो सावज्जजोग' परिवज्जयन्ते चरिज्जभिक्वू सुसमाहि इन्दि९१३] भिक्खू इति भितुः समुद्रपालितसाधुः सुसमाहि तेन्द्रियः सन् चरिज्जइति विचरतेस्म कथंभूतः सः स सर्वेषु भूतेषु दयानुकम्पो सर्वेषु प्राणिषु दययाहितोपदेश रूपया अनुकम्पनशीलः दयापालनपरः सदयानुकम्पो पुनः कथम्भतः क्षान्तिचमः क्षान्त्यातत्वालोचनयाचमते दुष्टानां दुर्वचनाताडनादिक इति चांतितमः पुनः कथम्भूतः संयतः साध्वाचारपालकः पुनः कथम्भूतः ब्रह्मचारी ब्रह्मणि परमात्म स्वरूपेचरतोति ब्रह्मचारी ब्रह्मचर्यधारको वा पुनः स किं कुर्व्वन् विचरतेस्म सावद्ययोग ं वज्जयन् स पापयोग' परित्यजन् १३ सव्वेहिं मृएहिंदयाणुकंपी खंतिखमे संजयव भयारी सावज्जजोग परिवज्जयंतो । चरिन्ज भिक्खूसु समाहिदू दिए १३ 'धर्म' विहान पंडित सेवे पाले तौर्थ करनोभाष्यो धर्मपंडितसाधू १२ सर्वभूतेषु दया चिंतक: सर्वजीव ऊपर दया चिंतवेछे चमावान् चमाकरे संयतः संयमसहितः ब्रह्मचर्यधारी शीलव्रतधारी सा वद्ययोगान् परिवर्जयेत् सावद्ययोग जहथो पापलागे ते सर्ववर्जे चरेत् भिक्षुः सुसमाधितेंद्रीयः विहरेत् राष्ट्रदेशे साधुभलौपरि' आपण इंद्रोदग्याके एहवोधको देशनेविषे विचरे १३ काले प्रस्तावे काल अध्ययनादिक्रियां कुर्वन् प्रस्तावनेविषे क्रियापडौलेहण राय धनपतसिंह बाहादुर का आ० सं० उ० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy