SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ उल्टोवा अ०१८ दलाक्षणिकः ८६ (महप्पभावस्म महाजसम्म मियाएपुत्तम निसम्मभासियं तवप्पहाणंचरियंच उत्तम गइप्पहाणञ्च तिलोयविस्मयं ८०) (वियाणिया दुक्व 8 विवडणं धण' ममत्तबन्धञ्च महाभया वह सुहा बहं धम्म धुरं अगत्तर धारहनिब्वाण गुणावह तिमि ८८) पुनर्गाथा युग्भ न संबंध: भीभव्याः अनु त्तरां सर्वोत्कष्टां धर्मधुर' धर्म रथस्य भारं धारयन कथं भूतां धर्मधुरं सुखावहां सखप्राप्ति हेतु भूतां पुन: कौदृशं धमधुर' निर्वाण गुणावहां निर्वाणस्य गुणाः निर्वाण गुणा: मोक्षगुणाः अनन्तज्ञान अनन्तदर्शन अनन्तसुख अनन्त आयुरनन्तवौर्य रूपास्तेषां अवहार पूरकानिर्वाण गुणा वहातां निर्वाण गुणावहां किं कृत्वा धर्मधुरन्धारयव धनं दुःख विवईनं विज्ञाय च पुनर्ममत्वं बन्ध व संसारस्य बन्धनं विज्ञाय कीदृशं धनं मम त्वच महाभयावह महाभयदायक चौराग्नि नृपादिभ्यः कष्टप्रदं पुनः किं कृत्वा च पुनम गायाराज्ञयाः पुत्रस्य मृगापुत्रस्य उत्तम प्रधान चरितं चरित्र चारित्र वृत्तान्तं तेणं सिद्विपत्ती अणुत्तरं ६६ ॥ एवंकरेंतिसं बुद्धा पंडियापवियरवणा। विणयटुंतिमोगेसुमियापुक्तेजहामिसी १७॥ महापभावस्म महाजसम्म मियाएपुत्तस्मनिसम्ममासि । ववप्पहाणं चरियंच उत्तमं गइप्पहाणंचतिलोयबिस्मयं ह८॥ प्राप्त: अनुत्तरां सर्वोतमां सिद्धि गतिमुक्त पुडुता ८६ एवं कुर्वति ज्ञाततत्वाः तत्वनाजाणपंडितइ मकरे पंडिताः प्रविचक्षणा पंडित विचरण हुइते विनिवत्त ते भोंगेभ्य: निवर्ते भोगथको संसारभोगधको निव| मृगापुत्री यथा ऋषि: जिम मृगापुत्र ऋषिभोगथको निवत्याति मनिवर्त्तवु ८७ महाप्रभावस्य महाप्रभावछे जहनी महायश सः महायशछे जहनी मृगापुत्रस्य निशम्यभाषित' मृगापुत्रनुभाथु सांभलीने तप प्रधान तप उत्तमचरित्र करोने पुनः उत्तम प्रधान तप करोने गतिप्रधान मुक्तिप्रधान उत्तममुक्ति गति त्रिलोकेविख्यात मुक्तिकेहवीछे त्रिलोकनेविष प्रसिह ८ विशेषण राय धनपतसिंह बाहादुर का प्रासं० २०४१ मा भाग। भाषा intimicattituatant
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy