SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ स.टोका घ.१८ ५८१ XXXKKKK6363KAKKX शेषः कीदृशेन मया पाशबई रवा सञ्जितेन इदमपि दुःकर कष्टभुक्तमितिशेषः ५३ महाजन्त सु उच्छ्व आरसन्तोसुभैरवं पौलिप्रोमिसकम्मे हि पावकम्मो अणन्तसो ५३ हे पितरौ पुनरह' पापकर्मा पापं कर्म यस्य स पापकर्मा पापः अणन्तथो बहुवारं स्वकर्मभिर्महायन्वेषु पौडितोस्मिक इव इक्षुरिव बघा इक्षुर्महायन्चेष पौद्यते अहं किं कुर्वन् सुभैरवं सुतरां अत्यन्त भैरवं भयानक शब्द' पारसन् आक्रन्द कुर्वन् ५३ कुवन्तो कोलसुगएहि सामहिं सबलेहि यपाडिओ फालियो चिनो विस्फुरन्ती अणेगसो ५५ हे पितरौ अनेकथोऽनेकवारं वामैः श्यामाभिधानैः च पुनः शबलैः सबलाभिधानः परमाधार्मिकदेवैः भूमौ पृथिव्यां अहं पातितः परमाधार्मिकाहि पंचदविधाः अंबे१न' तिबनति च अम्बरिसौचेव १ कारौषेपञ्चति २ सामेय ३ शातना पातनां च कुर्वन्ति ३ सवलत्तिय ४ अंत्रादिनिः काशयन्ति ४ रुद्दो ५ कुतादौ प्रोतयंति ५ अवरुह ६ अंगोपांगानि मोटयन्ति ६ कालेय ७ तैलादौतलयन्ति महाकाले तहावरे ८ स्वमा सानिखादयन्ति ८१ असि पत्ते । असि पत्रवनंवि कुर्वन्ति । धणू १. धनुर्वाण नन्ति १. कुन्चे ११ कुम्भीपाके पचन्ति ११ बालुया १२ भ्राष्ट्रे पचन्ति १२ वैयत्तिय १३ वैतरण्या अवतारयन्ति १३ खरस्सर १४ शाल्मल्यामारोप्य खरस्वरान् 8 प्रकुर्वन्ति १४ महाघोसे १५ नभ्यतो नारकान् मौलयन्ति महाशब्द न भापन्ति १५ इति परमाधार्मिकाः कीदृशैः श्यामैः शबलैच कोलशनकैर्वराह इ कुकुररूपधारिभिर्देवै पुनरहं स्फाटितः पुरातन वस्त्रवत् विदारितः पुनरह तैर्बराह कुकुरैः स्फाटितोदन्त दंष्ट्राभिश्च वृक्षवत् छिन्नश्च पुनः कीदृयोह' पावकम्मो अणतसो ५४ ॥ कूवतीकालसुणएहिंसामेहिं सबलहिय । पाडिओ फालिओच्छिन्नो विप्फुरता अर्थ कुर्वन् शब्दायमानः पुकारकरतोयको शूकरैः खानश्वमहरे कूतरे शामैः संवलैः परमाधार्मिक श्याम अने संबलइसेनामे परमाधामीक देवता ने भुविषा तितः जीर्ण वक्षवत् छिन्त्रः पाटितः ते देवताई मुझने धरतौईनाख्योपछः फाद्योछेद्यों शूकरांकूतरापासेखवाद्यो विस्फरन् इतस्ततचलन् उरही परहो राब धनपतसिंह बाहादुर का पा•सं•छ. ४१मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy