________________
DA
उ. टीका जन्मानि च पुनमरणानि सोढानि अनुभूतानि चत्वारो देवमनुष्यस्तिर्यक् नरकरूपाः भवा अन्ताअवयवा यस्य स चतुरन्त: चतुरन्तए चातुरन्त इति
8 व्यत्पत्तिः अर्थात्म'सारस्तस्मिन् चातुरन्त संसार कीदृशे चातुरन्ते जरामरणकन्तार जरामरणाभ्यां अति गहन तया कान्तारं वनं जरामरण कान्तारं * वनं जरामरणकान्तारं तस्मिन् जरामरणकन्तार ४७ जहा इहं अगणी उण्हो इत्तो अणन्त गुणो तहिं नरएसुवेयणाउण्हा असायावेड्यामए ४८
हे पितरौ येषु नरकेष्वहं उत्पनस्तेषु नरकेषु मया उष्णाश्पर्शनेन्द्रिय दुःखदा असाता वेदनाविदिताभुक्ता कीदृशा उष्णा यथा इह मनुष्य लोके अग्निः उष्णावर्त्तते इतोऽग्न : स्पर्यात् तत्र नरकेषु अनन्तगुणोग्नि स्पर्शः तत्र च बादराऽग्ने रभावात् पृथिव्या एव तथा विधः स्पर्श इति गम्यते ४८ जहा इह इमं सोयं इत्तोणन्त गुणो तहिं नरएम वेयणासोया अस्मायावे इयामए ४८ यथा इह मनुष्य लोके इदं प्रत्यक्षं सौतं वर्तते इत: सीतात् तत्र नरकेषु
भयाणिय ४६ ॥ जरामरण कतार चाउरते भयागरे। मएसीढाणि भीमाणि जम्माणि मरणाणिय ४७॥ जहाहं सूत्र
अगणीउपही इत्तोणंत गुणोतहिं । नरएमवेयणाउपहा अस्माया वेड्यामए४८॥ जहाहं इमंसीयं इत्तोणतगुणोतहिं
राय धनपतसिंह बाहादुर का पा.स.उ. १ मा भाग
भाषा
वौहामणा महारौद्र दुक्ख अने भयसह्या के ४६ जरामरण कांतारे जरामरणरूप अटवोने विष चतुर्गतिरूप भयाकर चारगतिरूप संसारने बिषे मया सोढाणि भोमाणि मेंस ह्यां रौद्रवोहामणां जन्मानि मरणाणि च जन्म मरण नाम दुक्खसह्या ४७ यथा इह मनुष्यलोके अग्निः उष्णो दृश्यते जीममनुष्य लोकने बिषे अग्निउष्णछे अस्मात् अनंतगुणस्तत्रएपग्निथको अनंतगुणी तौहां नरकेषु वेदना उष्णा नरकनेविष वेदना उपाछे अशातारूपा बेदिता मया अशातारूपमवेई ४८ यथा इदं अब शीतं जिम मनुष्यलोकने विषे अस्मात् अनंतगुणस्तत्रएथको अनंतगुण के तौहाँ नरकेषु वेदना सीतला नरकने