SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ उ टीका अ०१८ K644666003808686436303082436 जन्तुको १६ हे पितरौडु इति निश्चयेन संसारी दुःख दुःख हेतु वर्तते अहो इति आश्चर्ये यत्र संसारजौवाः क्लिश्यन्ति के शं प्राप्त वन्ति संसार किं किं दुःख तदाह जन्मदुख जरादुक्ख पुनः संसार रोगास्तापयोतशिरोति प्रमुखाः पुनमरणानि च एतानि सर्वाणि दुःखानि यत्र सन्ति तस्मात् अयं संसारो दुःख हेतु रेवः यत्र भव भ्रमणे जौवाः क्लियन्ति ल शार्ता भवन्ति १६ खित्त व हिरणञ्च पुत्तं दारं च बन्धषा च इत्ताणं इस देहं गन्तवम वसस्ममे १६ हे पितरौ मे मम अवश्य परवशस्य सतो: परभवे गन्तव्य किं कृत्वा क्षेत्र ग्रामवाटिकादिकत्व का पुनर्वास्तु गृहं हिरण्य रूप्य स्वर्ण पुत्रदारं पुत्र कलत्रं च पुन र्बान्धवान् स्वज्ञातीन् भ्रातपि व्यान् इमान् सर्वान् त्यक्ता इमं देह सरीरं अपित्यक्ता १७ जहा कि पाकफलाण' परिणामो न सुन्दरो एवं भुत्ताणभोगाणं परिणामो न सुन्दरी १७ है पितरौ यथा किं पाकफलानां विषवृक्षफलानां परिणामी भक्षणानन्तरं परिणति समयः सुन्दरी न भवति एवं भुक्तानां भोगानां अपि परिणामः सुन्दरी नास्ति यादृशं विषफलानां भक्षणं तादृशभीगानांभोगः किं पाकफलानिधि दर्थ णाणिय | अहो दुक्खोहु संसारो जत्यकीसंति जंतुणो १६ ॥ खित्तवत्यु हिरन्नंच पुत्तदारंच बंधवा । चत्ताणं इमं देहं गतब्ब मवसरममे १७॥ जहा किंपागफलाणं परिणामो न सुंदरो एवंभुत्ताण भोगाणं परिणामो न सुंदरो १८।। य धनपतसिंह बाहादुर का आ.सं.उ. ४१ मा भाग भाषा ॐ सर्वदुक्ख हेतुछे यत्र संसार क्लिश्यंति जोवाः एह संसारने विखे जीव क्लेशपामे के १६ क्षेत्रवस्तुग्रहादि सुवर्ण खेतध रसोनु पुतान् स्त्रियः भ्रातादय: पुतु स्त्रीभाई तक्वाइदंदेह एदेहोछोडीने गंतव्य अवस्यमेव अवस्य परलोकमै जाय १७ यथा किंपाकफलानां जिमकिपाकफ क्षनी विपाको नस्यात् सदरः जोमकोंपाकफलनु विपाक परिणमैते भला नहीं एवं भूक्तानां भोगानांइमभोग भोगव्यानो विपाको नस्यात् सौंदरः परिणाम सदर भलोन १८
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy