SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ उल्टौका अ.०१८ ५८८ इति सुधर्मास्वामौ जम्बूस्वामिनं प्राह हे जम्ब अह ब्रवीमि इति परिसमाप्तौ ५४ इति श्रीमदुत्तराध्ययन सूत्रार्थ दौपिकायां उपाध्याय श्रौलमौकीर्ति 8 गणिशिष्य लक्ष्मोवल्लभगणि विरचितायां संयतोयाध्ययनं अष्टादशं अर्थातो व्याख्यातं १८ अवैकोनविंशतितमं कथ्यते अष्टादशेऽध्ययने भोगींना त्याग उक्तः भोगडि त्यागात् साधुत्व स्यात् तत्साधु त्वं हि अप्रति कर्म तया स्यात् तत एकोनविंशति तमे अध्ययनेनिः प्रतिकर्मतां मृगा पुत्र दृष्टांतन कथयति सुगौवेनयररम्भ काणणुज्जाण सोहिए राया बलभहोत्ति मियातस्मग्गमाहिसौ १ सुग्रीवेनाम्नि नगरे बलभद्र इति नामा राजा भूत् कीदृशे सुग्रीवे नगरे रम्ये रमणोये पुन: कोदृशे काननोद्यानशोभिते तत्र काननं वृहत् वृक्षाणां आम राजादनादितरूणां वनं उद्यान नानाविध पादपलतादीनां वनं 8 अथवा क्रीडा योग्यवनं वा उद्यानं उच्यते ततः कानन च उद्यानं च काननीद्यानताभ्यां शोभितं काननीद्यानथोभितं तस्मिन् तस्य बल भद्र भूपस्य* त्तिवेमि ५४ ॥ संजज्ज झयणसम्मत्तं ॥ १८ ॥ मुग्गीव नयर रम्म काणणुज्जाण सोहिए । राया बलभहोत्ति मिया तस्मग्गमाहिसी ।१॥ तेसि पुत्ते बलसिरीमियापुत्त त्ति विस्मए। अम्मापिऊणदइए जुवरायादमीसरे ॥२॥ राय धनपतसिंह बाहादुर का पा०सं० उ०४१ मा भाग भाषा ©जाई कर्मरहितहोइने ५४ इति सजति राजा वर्णनं अठारमए अध्ययन संपूर्णम् सुग्रौवे नगर मनोहरे सुग्रोवइसे नामे नगरछ रम्य मनोहरके काननीद्यान शोभित बहत् वृक्षायये वने वागवाडी बक्षतिण करीने सहितके राजा वलभद्र इति नामातनगरीने बिखे बलभद्र राजाछ मृगा वती सस्थराज्ञी अग्रमहिषी मृगाववतौइस्ये नाम तेहने पटराणीछे १ तेषां पुत्री बलश्रीनाम तेहने पुत्र वल्लीइस्यै नामेछे लोके मृगा पुत्रेति विख्यातः लोकने बिखे मृगापुत्र प्रसिह इत्री अंबापित्रीः मात्र जनकयोः मातापिताने दयिता बल्लभन वाल्हीछे पितायेदीनी युवराजायतौखरी दमितेंद्रियः युव
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy