SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ उ टीका मुत्क्षिपति ततः उदायनः शरैविध्यते यावत् हस्तभूमौनिपतितः तत् स्कन्धादुत्तरन् प्रद्योतीबहः तस्य ललाटे मम दासीपतिरित्यक्षराणि लिखितानि तत उदायनराज्ञाचण्ड प्रद्योतदेशेखाधिकारिणः स्थापिताः स्वयं तु चण्ड प्रद्योतं काष्ट पञ्जरेक्षिया साईच नौत्वा स्वदेशं प्रति चलित: साप्रतिमा तु ततो न उत्तिष्टतोति तत्र व सामुक्ता अवच्छिन प्रयाण श्चलितस्य अन्तरावर्षा कालः समायातस्तेन रुडोदशभिराजभिई लौ प्राकारं कृत्वा मध्ये सरक्षितः सुखेन तत्र तिष्ठति यत्स्वयंभुक्त तत् चण्डप्रद्योतस्यापि भोजयति एकदापर्यषणादि नमायातंतदा उदायनेन उपवासः कृतःसूपकारैः चण्डप्रद्योतः पृथग् भोजनार्थ पृच्च ते तैरक्त मद्यपर्व षणादिने उदायनराजा उपोषितो स्तोति यद्भवतो रोचते तत्यच्यते चण्डप्रद्योते नोक्तममाप्यद्योपवासोस्ति नज्ञात मया द्यपर्युषणादिनं सूपकारचण्ड प्रद्योतस्य उक्त उदायनराज्ञः तेनापि चिंतित जानाम्यहं यथायं धूर्तसाधर्मिकोस्ति तथाप्यस्मिन् बड़े मम पर्युपणान शुध्यति चण्ड प्रद्योतीमुक्तः क्षामितश्च तदक्षराच्छादननिमित्त रत्न पट्टस्तस्य मूद्धि बडः विषयवतस्यदत्तः ततः प्रभृति पट्टबड़ा राजानीजाताः मुकुटबडाय पूर्वमप्यासन् वर्षा रात्र व्यतिक्रान्ते उदायनराजाततः प्रस्थितः व्यापाराथ' योवणिग् वर्गस्त तायातः सतत वस्थितः दशभौराजभिर्वासितत्वा दृशपुरं नाम नगरं प्रसिद्ध जातं अन्यदा स उदायनराजा पौषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति पूर्वरात समये च तस्यैतादृशोभि प्रायः समुत्यवः धन्यानि तानि ग्रामाकरनगराणि यत श्रमण भगवान् श्रीमहावीरी विहरति धन्यास्तेराजवर प्रभृत योये श्रमणाभगवतः वीमहावीर स्यांतिके केवल प्रज्ञप्त' धर्म शृखन्ति पञ्चाणु बतिक सप्तशिचा बतिक हादशविधं धावकधर्मच प्रति पद्यन्ति तथा मुण्डीभूत्वा भागारात् अनगारिता व्रजन्ति ततो यदि थमण भगवान् योमहावीरः पूर्वानुपूक्चरन् यदौहागच्छत् ततोह मपि भावतोन्तिके प्रब जामि उदावन स्थायमध्य वसायो भगवताज्ञातः प्रातसम्यातः प्रतिनिष्क म्यवौत भय पत्तनस्य मृगवनोद्याने भगवान् समवस्त: तत पर्षमिलिता उदायनीपि ततायातो भगवदन्ति के राय धनपतसिंह वाहादुर का आ.सं. २०४१ मा भार
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy