SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ उ० टोका श्र०१८ ५५७ XXXXXXX सदेव स्तापस सरूपं कृत्वाऽमृतफलानि गृहीत्वागतो राजे दत्तवान् राज्ञा तानि श्रखादतानि पृष्टश्व तापसः क्व एतानि फलानि तापसो भणति एतन्नगराभ्यर्णेऽस्मदाश्रमस्ति तत्र तानि फलानि सन्ति राजा तेन समं एकाक्य व तत्गतः तापसे सामाचारैः सहन्तु मारब्धः राजा ततो नष्टः तस्मिन्नेव वने जैन साधून् ददर्श तेषामसौशरणमाश्रितः भयं माकुबिति राखासितः तापसा निवृत्ताः साधुभिश्च तस्यैवं धर्म उक्तः धम्मोचैवेत्य सत्ताणं सरण भवसाय देवं धम' गुरु' चैव धम्महत्थीय परिक्वए १ दस अट्ठ दोसरहिओ देवोधम्मो विनिउदय सहिषी सुगुरुयबंभयारी आरंभ परिमहावरओर इत्यादिकोपदेशेन स राजा प्रतिबोधितः प्रतिपत्त्रो जिनधर्म प्रभावतीदेव आत्मानं दर्शयित्वा राजानं च स्थिरीकृत्वा स्वस्थानंगतः एवं उदायन राजा श्रावकोजातः इतश्च गन्धारदेश वास्तव्यः सत्यनामा श्रावकः सर्वत जिनजन्म भूम्यादितीर्थानिवन्दमाना वैतान्यं यावद्वतः तंत्र शाखत प्रतिमा बन्द नार्थ उपवासत्यं कृतवान् तपस्तुष्टया तदधिष्टातृ देव्यास्तस्य शाखतजिन प्रतिमादर्शिताः तेन च वन्दिताः अथ तया देव्यास्त श्रावकाकामित गुटिकादत्ता ततः स निवृत्तो वीतभयपत्तने जीवितस्वामि प्रतिमां वन्दितु मायातः गोशौर्ष चन्दमयीं तां ववन्दे देवात्तस्यातीसारो रोग उत्पन्नः कुलया दास्या प्रतिचरितः स निरुग्जातः तुष्ट न तेन तस्यै कामगुणिता गुटिकादत्ता कथितच तासां चिन्तितार्थ साधक प्रभाव ः अन्यदासादासी अहं सुवर्ण व सुरूपा भवामीति चिन्तयित्वा एकां गुटिकां भचितवती सुवर्णवर्ण सुरूपा च जाता ततस्तस्याः सुवर्णगुलिकेति नाम जात' अनादा सा चिन्तयति भोगसुख मनुभवामि एष उदायन राजा ममपिता अपरमत्त ल्याः केपि राजानो न सन्तीति चण्डप्रद्योतमेव मनसि कृत्वा द्वितीयां गुटिकां भचिवतो तदानीं तस्य चण्प्रद्योतस्य स्वप्ने देवतया कथितं वौत भयपत्तने उदायनराजो दासौ सुवर्णगुलिकानाम्नी सुवर्णा वर्णाऽतीव रूपवती त्वत्योग्यास्ति चण्डप्रद्योतेन सुवर्णगुलिकायाः समौपे दूतः प्रेषितः दूतेन एकान्त तस्या एवं कथित' चण्डपुद्योतस्त्वामौ हते तया भणित अतु चण्हपुद्योतः प्रथम मायातुत' ************************************** राय धनपतसिंह बाहादुर का आ० सं० उ०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy