________________
उटीका अ०१८ ५५४
*800RXXXXXRRRRRRRREKAXXX
कुमारनन्दो भतिके भवंत्यो कुतः समायाते ते आहतु आवां हासा पहासा देयौ तद्रूप मोहितः कुमारनन्दौ सुवर्णकारस्तेदेव्यौ भीगार्थ प्रार्थित वान् ताभ्यां भणितं यद्यमद्भोगकार्य तदा पञ्चशैलदोपं समागच्छे: एवं भणिते देव्यौ लत्पतिते गते स्वस्थानं राज्ञः सुवर्णदत्त्वापटहं वादय तिस्म कुमारनन्दि सुवर्णकारं यः पञ्चशैलदोपं नयति तस्य स धनकोटि ददाति एकन स्थविरेण तत्पटह: पृष्टः कुमारनन्दिना तस्य कोटि धनं
दत्तं स्थविरोपि तदनं पुत्राणां दला कुमारनन्दिना सहयान पात्रमारूढः समुद्रमध्ये प्रविष्टः यावह रेगत स्तावदेक वट दृष्टवानस्थविर उवाच 2 तस्य वटस्याध इदंवाहनं निर्गमिथति तत्र जलावर्तीस्तौतिवाहनं भंच्यति त्व'तु एतहटशाखामाश्रये वटेत्र पञ्चशैलदीपात भारण्ड पक्षिण स्म
मायास्यन्ति संध्यायां तच्चरणेषु स्खवपुः स्ववस्त्रेण दृढं बनीयाः ते च प्रभाते इत उडडीना पञ्चशैलं यास्यन्ति त्वमपितैः समं पञ्चशेलं गच्छ: स्थविरेण एव मुच्यमाने तबाहनं वटाधोगतं कुमारनन्दिना वटशाखावलम्बनं कृतं भग्नञ्च तहाहनं कुमारनन्दी तु भारण्डपक्षि चरणावलम्वेन पञ्चशैले गत: हासा प्रहासाभ्यां दृष्टः उक्तञ्च तव एतन शरीरेण नावाभ्यां भीगो विधीयते स्व नगर गत्वां गुष्टत आरभ्य मस्तकं यावजलनेन स्व शरीरंदह यथा पञ्चशैलाधीशो भूत्वाऽस्मद्भोगेहां पूी कुरु तेनोक्त तत्राहं कथं यामि ताभ्यां करतले समुत्पाद्य स नगरोद्याने मुक्तः ततोलोकस्तं पृच्छति किं त्वया तत्राश्चर्य वृष्ट स भणति दृष्टं श्रुतं अनुभूतं पञ्चशैल होपं मया यत्र प्रशस्तेहासा प्रहासाभिधे देव्यौस्तः अत्र कुमारनन्दिना तत्र स्वांगुष्ठेऽग्निमाच यित्वा मस्तक यावत् स्व शरोरं ज्वालयितु मारब्धः तदा मित्रेणायं वारितः भोमित्र तबेदं कापुरुषजनो चितं चेष्टितं न युक्त महानुभाव दुर्लभं मनुष्य जन्म माहारयः तुच्छमिदं भोगसुखमस्ति किं च यद्यपि त्वं भोगार्थी तथापि स धर्मानुष्ठानमेव कुरु यत उक्त धणी धच्छियाणं कामस्थौणञ्च सब्ब कामकरी सम्गपवग्गसंगमहेउ जिणदेसिओ धम्मो १ इत्यादि शिख्यावामित्रेण सवार्यमाणोपि इंगिनी मरणन समतः पञ्चशैलाधिपतिर्जातः तमित्रस्थ
राम धनपतसिंह बाहादुर का प्रा.स.उ.१मा भाग