SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ 6.टौका 4 ५१ सर्व तवा बोमहावीर वन्दिथे यथा केनाप्येवं न वन्दितः पूर्वः ततोद्वितीय दिवसे कृत प्रभात कत्यः सान विलिप्तालात देहः स्फाररूप यौवन लावण्यनेपथ्ययुक्तः सर्वाङ्गोपांगालक्कतयाचतुरङ्गण्यासेनया सहितो बहुभिर्मन्त्रि सामन्तैः श्रेष्टिसार्थवाहैच परिहत: भंभादि वादिन श्रेणिबधिरिति दिगन्तरालो गन्धर्वे गौयमानगुणो नृत्यंतीभिविलासिनौभिः पोधित नेत्ररसो गजेन्द्रारूढी दशार्णभद्र भूपतिर्भगवती वन्द नार्थ मायातः विशुद्धभावेन भगवान् वन्दितः राजा मदहरपुत्रश्च हर्षितवान् अचान्तरे शकेण चिन्तितं मत्कतया महाविभूत्यासौ दशार्णभद्रः प्रति * बोधं बास्य साति यक ईटयों विभूतिं विकुचितवान् तथाहि ऐरावण इस्ति नोष्टौ दन्ता विकुविताः दन्ते २ अष्टौ पुष्करिण्यो विकुर्विताः पुष्क * रियां २ अष्टौ २ पद्मानि पद्मे २ ष्ट २ पत्राणि पत्रे २ द्वात्रिंषदहनाट्यानि अनया विभूत्या ऐरावणारूढेन शकण प्रदक्षिणी क्वत्व भगवान् वन्दितः * तं तादृशं दृष्ट्वा दशार्ण भद्रेण चिन्तितं अहो खलु तुच्छोहं यस्तुच्छया विभूत्यागवं कृतवान् यत उक्त' अहिड भहाथावणविहुन्ति उत्तणाणीयाणच्चर 8 उत्तालकरोडु मूसगोवाहिमासज्ज १ अनेन शकेण प्राग्भवे शुहो धर्मः कृतः तत ईदृशीलब्धिलब्धा ततोहमपितमेव धर्म करोमि किं ममाच विषादेन 8 उतञ्च समसंख्या वयवः सन् पुरुषः पुरुषं किमना मभ्येति पुण्यरधिकतरः चेवनुसोपि करोतु तान्येव १ इत्यादि संवेगभावनया प्रतिबुद्धः क्षयोपशम प्राप्तचारित्रमोहनोयोभगवन्तं प्रत्येवं दशार्थ भद्रोऽवादौत् भगवन् भवचारकादहं निर्वियोस्मि ततश्चारित्र प्रदानेनानुग्रहं मम कुरुभगवता तदानौमेव मदहरेण समं स दशाण भद्रोदौक्षितः शक्रेण तदादितः उक्त' च श्रमणमार्गग्रहणेनत्वयैवजितं येने दृशौ ऋहिः सहसापरित्यक्ता पूर्व त्वयाभिमान अस्तेन द्रव्य वन्दनं कतमिति त्वमेव धनगीनाहमिति दशार्ण भद्रमुनः प्रशंसां कृत्वायकः स्वस्थानं गत वा निति दयार्णभद्र दृष्टांतः नमोनमैर् अप्पार्थ सकसकेण चोरेपी चईजणगेहं वइदेही सामने पज्जवडियो ४५ पनहें मनेविदेहेष भवी वैदेही विदेहदयस्वामीनमिनामावृपोग एडवासन्यसायामस्थ राय धनपतसिंह बादुर का पा.सं.१.४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy