SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ उ० टोका अ०१८ ५२३ सूत्र भाषा तयोः पुत्रचतुर्दश वन सूचितवतुर्थश्चकवत्तसनत् कुमारी नाम तस्य सूरिकालिन्दी तनयेन महेन्द्र सिंहेन परम मित्रेण समं कलाचार्य समीपे सर्वकला भ्यासो जातः सनत् कुमारो यौवन मनुप्राप्तः अन्धदावसंतमासेऽनेकराज पुत्र नगर लोक सहितः सनत् कुमारः कौडार्थमुद्यानगतः तचाख कौडां कर्तु ं सर्वे कुमाराः अश्वारूढाः स्वस्वमखङ्घ लयन्ति सनत् कुमारोपि जलधिकझोलाभिधानं तुरङ्गमारूढः समकालं सर्वैः कुमारैमुक्कास्ततो विपरी शिक्षितेन कुमाराखेन तथा गतिः कृत्वा यथा अपर कुमाराखाः प्राक् पतिताः कुमाराश्वस्तु अदृश्यौ भूतः ज्ञातवृत्तान्तो राजा स परिकरस्तत् पृष्टौ चलितः अस्मिन्नवसरे प्रचण्ड वायुर्वातु लग्नः तेन तुरङ्गपदमार्गो भग्नः महेन्द्रसिंहो राजाज्ञां मार्गयित्वा उन्मार्गेणैव कुमारमार्गणार्य लग्नः प्रविष्टो भौषणां महाटवीं तत्र भ्रमतस्तस्य वर्षमेकमति कान्तं एकस्मिन् दिवसेगतः स्तोक' भूमि भाग' तावत् तावदेक' महसरोवरं दृष्टवान् तत्र कमलपरिमल माघ्रातवान् श्रुतवां मधुरगीत वेणरवं यावन्महेन्द्रसिंहोऽग्रे गच्छति तावत्तरुणौगणमध्य संस्थितं सनत् कुमारं दृष्टवान् विस्मितमनामहेन्द्र सिंह चिन्तयति किं मयाविभ्रमो दृश्यते कि ं वा सत्य एवायं सनत् कुमारः यावदेवं चिन्तयन् महेन्द्र सिंह स्तिष्टति तावत्पठित मिदं बन्दिना जय २ आससेण न हय लमयङ्क कुरुभुवण लग्गणेख' भजयति हुयणनाहसण कुमारः जयलडमाहप्प १ ततो महेन्द्रसिंहः सनत्कुमारोयमिति निश्चितवान् अथ प्रकामं प्रमुदितमनाः सनत्कुमारेण दूरादागच्छन् दृष्टः सनत् कुमारोप्यत्थायाभि मुख माययौ महेन्द्रसिंहः सनत् कुमार पादयोः पतितः सनत्कुमारेण समु जमग्भ ुवगच मघवनाम महायसो || ३६ || सर्णकुमार मणुसिंदोचक्कवट्टी महिडिओ पुत्तं रज्जे ठवेऊण सोविराया सनत्कुमारो मनत्कुमारनामे मनुष्येद्र मनुष्यमाहिं इंद्र चक्रवर्त्ति :- महर्द्धिकः चक्रवर्त्ति महाऋद्धीवंत पुत्र राज्य स्थापयित्वा पुत्रने राज्यदेईने सोपि राजा दोप्तमान् तपंचरेत् तिथे राजाइ' तपचादस्त्री ३७ त्यक्का भारत वर्ष त्यजौने भरत क्षेत्र चकुवर्त्ति महर्षि क चकुवर्त्ति महाऋडिनो धणी मांति ********************************** रात्र धनपतसिंह बाहादुर का आ० सं०ड०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy