________________
उ टोका प.१८
* जह, कुमारोऽवदत् अन्यः कश्चिदष्टापद सदृशः पर्वतोस्ति यत्रे दृशमन्य चैत्य' कारयामः चत सष दिछ पुरुषास्तहवेषणाय प्रेषितास्त सर्वत्र परिझम्य समायाताः ऊचुः स्वामिन ईट्टयः पर्वतः क्वापि नास्ति जनाभणितं यद्येवं वयं कुम्म एतस्यैव रक्षां यतोत्रक्षेत्र काल क्रमेण लुब्धाः सर्वे नराः भवि थन्ति अभिनवकारणात् पूर्ववत परिपालनं श्रेयः तच्चदण्डरत्न गृहीत्वा समन्तोष्टापदपार्थेषु जङ्ग प्रमुखाः सर्वे पि कुमाराः खातु लग्नाः तच्च दण्ड रत्न योजन सहस्र भित्वा प्राप्त नागवनेषु तेन तानि भिन्नानि दृष्ट्वा नाग कुमाराः शरणमवेषयन्ती गता नागरा जज्वलन प्रभसमीपे कथितः स्व भवन विदारण: वृत्तान्तः सोपि सम्भ्रान्त उत्थितोऽवधिना ज्ञात्वा क्रोधोडरः समागतः सगरसत समीपं भणितवांश्च भोभो किं भवद्भिर्दण्डरनेन पृथ्वौविदार्य अस्मद्भवनोपद्रवः कृतः अविचार्य भवद्भिरेतल्क तं यत उक्त अप्पवहाए नूणं होइ बलं उत्तणाण भुवण मिणियपक्खु बलेणञ्चिय पडेइपयङ्गीपईवंमि १ ततो नागराजोपशमननिमित्त जहु नाभणितं भो नागराज कुरुप्रसाद उपसंहर कोध सम्भरं क्षमस्वास्मदपराधर्मकनच्य स्माभिर्भवता मुपद्रवनिमित्त एतत्क तं किं तु अष्टापदचैत्यरक्षार्थ मेषा परिखा कता न पुनरेवं करिष्यावः तत उपशान्तकोपीज्वलन प्रभः स्वस्थानं गतः जहु कुमारण भ्रातृणां पुर एवं भणितं एषा परिखादुर्लक्यापि जल विरहितानसोभते तत इमां नौरेणपूरयामः दण्डरवे न गङ्गां भित्वा जनाजलमानीतं भृता परिखातज्जल नागभवनेषु प्राप्त जल प्रवाह सन्त्रस्तं नागनागिनौ प्रकरं इतस्ततः प्रणश्यन्तं प्रेक्ष्य प्रदत्तावधि ज्ञानोपयोग: कोपानलज्वालामाला कुलोज्वलन प्रभ एव मचिन्त यत् अहो एतेषां जग, कुमारादीनां महापापानां मया एकवारमपराधः क्षान्तः पुनरधिकतरं उपद्रव कृतः ततो दर्शयाम्येषामविनय फलं इति ध्यात्वाज्वलन प्रभेण तद्धार्थ नयन विषा महा फणिन: प्रेषिता स्तैः परिखाजलान्तर्निर्गत्य नयनैस्त कुमाराः प्रलोकिताः भस्म राशीभूताः सर्वेपि सागरस्ताः तथा भूतां स्तान् वौच्यसैन्य हाहारवीजातः मंत्रिणाउक्तं एतेतु तीर्थरक्षां कुर्वतोऽवश्य भावितया इमा मवस्था प्राप्ताः सहतावेव
राय धनपतसिंह बाहादुर का आ सं०.४१ मा भाग