SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ . ocm भक्त माहारं तथा पानं दाख्या खजूर सकरादिमिथित' पानीयं नित्ययः परिवर्जयेत् सर्वदापरित्यजेत् सदा सेवनाहायं स्यात् तथा व्रम रतीभिर्यता टीका हारं पानीय च क्षिप्र' शीघ्र' मद विवईनं कामोद्दीपक भवति तदपि नित्य परिवर्जयेत् ८ धम्मल मियं काले जत्तत्थ' पणिहाण नार मत्तन्तुभ जिज्जा बम्भचेररी सया ८ ब्रह्मचर्यरतः साधुव्रह्मचारी सदा अति मात्र मात्रा ऽतिरिक्त अतिमात्र मात्राधिक आहारं नैव भुनौत परं कौशं आहारं धर्मेण लब्ध न तु विप्रतार्यगृहीत तदपि आहारं मितं मानोपेत तदपि काले गृहो तु तदपि आहारं यात्रार्थ संयमनिर्वाहार्थ न तु बल वोर्यादिलद्दार्थ ग्रहोतं तदाहारं कदाचित् सरसं अपि लब्ध तदा सदैव नभुञ्जौत कोदृशो ब्रह्म चारी साधुः प्रणिधानवान् प्रणिधान चित्तस्यस्थैर्य तद्धि द्यते यस्य स प्रणिधानवान् चित्तस्वास्थ युक्तः इत्यर्थः । विभूसं परिवज्जिज्जा शरीर परिमण्टण बंभचेररओ भिक्खू सिङ्गारत्वं न धारए १० वम्हचर्यरतो सूत्र चिंते कयाइवि ॥६॥ पणीयंभत्तपाणंतु खिप्पमय विवडणं । बभर रोभिक्खू निच्चसो परिवज्जए ॥७॥ धम्मलई मियंकाले जत्तत्थं पणिहाणवं । नाइमत्तंतुभुजेज्जा बंभचे ररओ सया ॥८॥ विभूसं परिवज्जे ज्जा सरीर परिमंडणं बंभ स्वोस्थुरामतिकोधो वासऊपजायो वम्हचर्यरतो भिक्षु नास्मरति कदाचित् न संभारेकिवारए ६ प्रणित रस संसक्त भक्तपान क्षिप्रं मद बिवई न जतावलु'मदनु जपजावणहार तत्काल वम्हचर्यरतोभिक्षु शील वृतनोपालणहार नित्य शदा परिवर्जयेत् एसरस आहारकरवी छाडे ७ धर्मार्थ * लब्ध मित' काले धर्माचे पाम्योते पणियोडु गोचरौवेलाइ यात्रार्थ संयमनिर्वाहार्थ चित्त स्वस्थोपेत संयमना निर्वाहने अर्थे स्वस्थचित्त न अतिमात्र पुनः भूजीत घणो पेटभरीने खाइनही वम्हचर्यरतः सदा ब्रम्हचर्यने विर्षे सदारक्तछे ८ शरीर सत्कार रूपं परिवर्जयेत् शरीरसोभाबर्जे शरीरस्य राय धनपतसिंह बाहादुर का मासं उ• ४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy