________________
सटीका अ.१६
उत्पद्यन्ते अथ पुन: केवलि प्रज्ञप्तात् केवलि प्रणीतात् धर्मात् थ त चारित्र रूपाभ्रस्येत् धर्माइष्टो भवेत् तस्मात् एतेषां दूषणानां प्रादुर्भावात् खल निश्चयेन स्त्री पशु पण्डक ससक्तानांशयनासनस्थानानां सेविता उपभोक्ताभिक्षुर्नोभवेत् सनिग्रन्थो भवेत् इति प्रथम ब्रम्हचर्य समाधिस्थान एषा प्रथमा वम्हचर्य तरीर्वाटिका १ नो निग्गन्धे इत्योण कहं कहत्ता हवइसे निग्गन्ये त कह मिति चेआयरियाह निगन्यस्म खलु इत्योण कहं कहेमाणस्मबम्भया रिस्म बम्भचेरैसङ्कापाकशावावितिकिच्छा वा समुष्पजिज्जा भयं वालभेज्जा उम्मायं वा पाउणिज्जादौह कालियं वारोगायं कहविज्जा केवलिपन्नत्ताओ धम्मा श्री भंसे ज्जा तम्हा खलु निग्गन्ध नोइत्यीण' कह' कहे ज्जा २ सनि ग्रन्थो भवति स इति कः यः स्त्रीणां अर्थात् एकाकिनौनां स्त्रीणां एव कथां वाक्य प्रवन्ध रूपां वार्ता' अथ वा स्त्रीणां जाति कुलनैपथ्य विषयां पद्मिनी चित्रिणी हस्तिनी शङ्गिनी मुग्धामध्या प्रौढादि रूपा कार्णाटलाट सिहल देशोद्ध वानां नारीणां वर्म ना रूपां वा कथां प्रति कथयितान भवति स साधुर्भवतीत्यर्थः स्त्रीणां ऽग्रे कथां अथवा स्त्रीणां एव वर्णनं करोति स साधुर्नस्यादिति भावः इत्यु के शिष्यः प्राह तत्कधमिति चेदेव यदि मन्यसे प्राचार्य प्राह हे शिव खलु निश्चयेन निग्रन्थस्य साधोः स्त्रीणां कथा कथ मानस्य व्रम्ह
नोनिग्गधेडूत्थीणं कहकहित्ता हवसैनिग्ग घेतंकहमितिचेआयरियाह । निग्गथम खलुइत्यौणं कहकहमाणम वंभ
यारिस्म बंभचेरे संकावा कंखाबावितिगिच्छावा समुप्पज्जिज्जा भयंवालभिज्जा उम्मायंबापाउणिज्जादीहकालियंवारो भवति तेनिनथ साधूहोइ' ६ न स्त्रीणां कथां कथयिता भवति निग्रंथः साधु भगवंत स्त्रीनी कथा न कहे ते निग्रंथ तत् कथमितीचेत् शिष्यपूर खामोस्त्रोनी कथाकां न कहे प्राचार्या आहुः गुरुकहे नियस्य साधो खलु निश्चयेनः स्त्री कथां वार्ता कथयतोयती स्त्रीनी कथाकहतुथको व्रम्ह चारिणः व्रम्हचारिने व्रम्हचर्य वम्ह वर्ष नेविषे शंका स्त्रों मेवेनवा कांचाबांछा वम्हचर्य पालन फल भवित नवाइति धर्मे सदेह समुत्पद्यते सम्यक्
रायधनपतसिंह बाहादुर का पा०सं० उ. ४१ मा भाग
सूत्र
भाषा