SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ उ० टोका अ०१६ ४६७ सूत्र षाभा ************ दीनां स्थानानि सेवेत कायेम अनुभवेत् अयं अन्वयार्थ यः स्त्रौ पशु पंडकादि रहितस्थानानि सेवेत सनिग्रन्यो भवेत् इत्यर्थः अथ व्यतिरेकेण श्रर्थमाह यस्मिन् सति यद्भवेत् सोन्वयः यस्मिन् असति यत्र भवेत्सव्यतिरेकः व्यतिरेक' दर्शयति नो इत्थौ पसुपंडगस सत्ताइ सयणासणाइ सेवित्ताहवइसेनि गन्थे हे जंबूसनिग्रन्यो नो भवेत् सकः यः स्त्री पशुपंडकादिभिः सेवितानां शयनासनानां सेविता उपभोक्ता भवेत् इति वचनं श्रुत्वा शिष्यः प्राहः त मिति श्रायरियाह हे स्वामिन् तत् पूर्वोक्त' कथं केनोत्पत्ति प्रकारेणेति चे देवं यदि मन्यसे इति शिष्येण प्रष्टव्ये सति श्राचाय्र्य आह निम्मन्यस्सखलु इथि पसुपण्डगसंसत्ताइ' सयणास बाइ सेवमाणस्स वम्भयारिस्मबन्धचेरेसङ्कावाकङ्कावाविति गिच्छावा समुप्यन्निज्जा भेयंवाल भेज्जउम्मायं वापा उणिनादहका लियंव रोगायक 'हविज्जा केवलिपसत्ताओ धम्माश्रमंसेज्जा तम्हाखलनो इत्थि पसुपण्डगसंसत्ताई' सयणासणाइ' सेवित्ताहवइसे निग्गम्ये १ हे शिष्यखलु निश्चयेन स्त्री पशुपण्डकादिभिः संसक्तानिशयनासनानि सेव्य मानस्य निग्रन्यस्य ब्रम्हचर्यधारिणोपि साधोब्रम्ह चर्येशङ्का उत्पद्यते इमां स्त्री सेवेवानसे वे वा अथ वा अन्येषा मपि स्त्रोपशुपण्डकादि सहितं स्थाने स्थितं वृम्हचारिणं साधु दृष्ट्वा शङ्का उत्पद्यते कि मयं एतादृशो विरुद्दानां मयना मनानां सेवी ब्रम्हचारो भवेत् नवा श्रात्मनस्तु स्त्यादिभिरत्यन्तापहृत चित्ततयामिथ्यात्वो दयादेव स्त्रो सेवने मैथुने नवलक्ष्य सूक्ष्म जीवानां बधोजिनैः प्रोक्त: कहमिति यरिग्राह निग्ग थमखलु इत्थि पसुपंडग संसत्ताइ सयणा सयणाइ सेवमाणमव' भयारीस्म्म बभचेरेसं तिये करोस सक्त आकोर्ण व्याप्तसहित शयनाशनादिसेवणहारहुवे नहीं ते निग्रंथ साधुहुवे ५ श्राचार्याः श्रहः गुरुकहेछ निग्रयस्य निग्रंथ साधुने निश्चयेन खलु स्त्रोक्तौवपशुव्याप्ता निस्त्रीपशु नपुंसकसहित मय्याशनादि सेव्यमानस्य शयन आसन सेवतां सेव्यमानस्य बृम्हचारिणः ब्रम्हचारीने वृम्हचर्ये वम्हचर्यने विषे शंका ऊपजे कंखावांछा ऊपजे एषैव एव विघा स्वरूपाइति स्यादीनां वांछाकिमेतत्कष्टफलभावि विगतेच्छावेति समुत्पद्येत चारित्रस्य *************************************** राय धनतपसिंह वाहादुर का श्रा सं०७०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy