SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ए. टोका अ० १५ ४५४ सूत्र भाषा सभिक्षुरित्युच्यते स इति कः यः आक्रोशश्च बधश्च अनयोः स माहारः आक्रोशबध' वाक, तर्जनताडनं विदित्ता स कम फलं ज्ञात्वा धीरस्तदा क्रोयवधा दि सह न मौलो मुनि वाग्गुप्ति युक्तः सन् चरेत् साधु वर्त्म निविहरेत् पुनः कीदृशः सन् लाढः साध्वनुष्टानेतत्परः पुनः कीदृशः नित्यं श्रामागुप्तः गुप्तः असंयमस्थानेभ्योरक्षित आत्मायेनस गुप्तात्मा प्राकृतत्वा द्विपर्ययः पुनः कोट्टशः अव्यग्रमनाः अनाकुलचित्तः पुनः कीदृशः असं प्रहृष्टः आक्रोशादिषु न प्रहर्षवान् कचित्कदाचित् कस्म चित् दुर्वचनैनिर्भत्सयति तदा हर्षितो न भवतीत्यर्थः पुनर्यः कृतस्त्र' समस्तं आक्रोशबध' अध्यास्ते सहते सम वृत्तिर्भवति स साधुरित्यर्थः ३ पं तं सयणासण' भइत्तासी उन्हं विविहं चदं समसगं अब्वग्गमणे असं पहि जेकसिणं अहियासएसभिक्वू ४ पुनर्यः प्रान्त' असारं अप्रधानं सयनं आसनं उपलचणत्वात् भोजनाशादिनादिक' भजित्वा सेवयित्वा पुनः शीतोष्णञ्च पुनर्विविधन्द' समथक' रुधिरपानकरं जन्तु गण सकलं प्राप्य अव्यग्रमनाभवेत् स्थिरचित्तोभवेत् पुनर्यः सम्यक शयना सनभोजनाच्छादनलाभात् शौताद्युप द्रव रहितस्थानलाभात् तथादंशमशकादिरहित स्थानलाभात् असंप्रहृष्टो भवति हर्षितो भवति सम दुःख सुखो भवति एतादृशः सन् एतत् सर्वं अध्यास्तेसभिन्क्षुरित्य ुचते ४ नो सक्कियमिच्छईन पूर्य नोवियवं दणगंकश्रपसंसंसेसञ्जए सुब्ध एतवस्सीसहिए आयगवेसएसभिक्खू ५ सभिक्षुर्भवेत् स इति कः यः सत्कृतं सत्कारं श्रात्मनः सन्म ुख' जनानां जेकम्हि विनमुच्छिए स भिक्खू २ ॥ अक्कोसवहंविदित्तुधीरे मुगोचरे लाटे निञ्चमाय गुत अवग्गमये असं पहि जाणे जौवा जोबादिवस्तुनिमूर्च्छानकरोति साधुः सचित्त अचित्त वस्तुउपरि मूर्च्छानकरते साधुकहीइ २ चाक्राशवधं कर्मफल' प्रतिवधं ज्ञात्वा श्राक्रोशे निर्भसे मारे कोइ तो न करे क्रोध कर्मबंधन हेतुके इमजाणौ धौर क्रोधकांडे स मुनिः चरेत् प्रधानोनित्य असंयमस्थानेभ्यः गुप्तः मुनी विचरे बोहार करे प्रधानथकोजे असंयमनास्थानकतेहथको गुप्त अलगाके उद्विग्नमनाः संसारचिंतारहिताः मन आपणोठामिराखे संसारनी चिंता मांहि पच्यो नही ********************x*x*x*x*x*x*x* राय धनपतसिंह वाहादुर का आ० सं०• ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy