SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ निरामिषाविषयादयः पदार्था हि विषय जीवानां दिहेतुत्वादामिषोपमाएतस्मादहं निर्विषयासतौ पुनः कथं भूतासतौ अह' परिग्रहारम्भ निहत्तदोषा परिग्रहश्च आरम्भश्च परिग्रहारम्भौ तौ निवृत्ती दोषौ यस्याः सा परिग्रहारम्भ निवृत्तदोषा ४१ दवग्गिणा जहारने डज्ममाणे सुज' तु म अनेसत्तापमी * यन्ति राग दोसवसङ्गया ४१ अपरं यथा अरण्ये जौवेषु दह्यमानेषु सत्स अन्ये अदग्धाः सत्वाः प्रमोदं ते हर्षिताः भवन्ति मनसि एव जानन्ति एतेज्वलन्ति तदाज्वलं तु वयं अदग्धास्तिष्टामः कथं भूतास्ते रागद्दे षयोर्वशङ्गताः रागद्देषग्रस्ताः ४१ एव मेव वयं मूढा काम भोगेसु मुच्छिया डज्म माणन बुज्मामोरागदीसगिणा जग' ४३ एवं अमुनैव दृष्ट्वान्ते न वयं मूढाः अविवेकिनः काम भोगेषु मूर्छिताः सन्तः रागहेषाग्निनाजगत् दह्यमाणं न बुध्यामहेनजानीमहे वयमिति बहुवचनात् बहवोऽस्मा दृशाजौवा इति ज्ञापनार्थ ४३ भोगे भुच्चावमित्ताय लहु भूय विहारिणी प्रामीयमाणा चणाउज्जु कडा निरामिसापरिग्गहारंभ नियत्तदोसा ॥४१॥ दवग्गिणा जहारन्ने डभमाणे मु जंतुसु। अन्नसत्ताप मोयंति रागदोस वसंगया ॥४२॥ एवमेव वयंमूढा कामभोगेसु मुच्छिया डझमाणं नबुझामी। रागदोसग्गिणा धर्मवीना जीवने राखणहार सरणकोनथौ ४० नाहरमेपक्षिणोइव भवपंजरे जिम पक्षिपांजरा मांहिं संतोष न पामितिमहुए भवपांजरामांहिरति महोपामुछु संतति च्छिवा स्नेहरहिता चरिष्यामि मौनहुनेहेकरौरहित मौनव्रतादरोदियाग्रहस्तावास लेईसे द्रव्यतो हिरण्यादिरहिताः कषायादि रहोताः विषयादिमुक्ताः द्रव्यरहित कषायरहित विषयरहित परिग्रहारंभदोषरहिताः परिग्रह अने आरंभदोषतिणेकरौरहितछ ४१ दवाग्निना यथारण्ये दावानल अग्नि अटवीने वौषलागोधको दह्यमानेषु अंतुषु दाझताथका जीवनेदेखौने अन्ये प्राणिनः प्रमोदयंति तुष्यति वीजाजीव अरण्य | धनपत सिंह राहादर का प्रास.२०४१ मा भाग सुच भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy