SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ उ० टीका अ० १४ ४४४ सूत्र भाषा ************** भोगान् प्रहाय प्रकर्षेणत्यक्का पुनविपुल विस्तीर्ण उत्तम तं कुटम्बसारं प्रहायत्यक्का कुटम्ब स्वजन वर्ग सारं धनधान्यादिक' उभयमपित्यक्का अभिनिः क्रम्य ग्टहानिर्गत्य प्रव्रजितं इति श्रुत्वा तस्य पुरोहितस्य धनादिक' गृहन्तं राजानं राज्ञौ प्राह इत्यर्थः ३७ वन्तासी पुरिसोरायं नसेोहोरूपसंसिओ माहणेण परित्चत्तं' धण ं आयाश्रमिच्छसि ३८ राज्ञी कि उवाचेत्याह हे राजन् योवान्ताशोसपुरुषः प्रशंसनौयो न भवेत् श्लाघ्यो न भवेत् हे राजन् ब्राह्मणे न परित्यक्त ं धनं त्वं आदातु इच्छसि ब्राह्मणेन त्यक्त धनं वान्ताहार सहम गृहीत्वा त्वं श्लाघ्यो न भविष्यसीत्यर्थः वां तं वदनादुतं श्राहार अश्रातीत्य व 'शौलोवान्ताशी वान्ताहारभोक्ताइत्यर्थ ३८ सव्वं जगनइ तुहं सव्वं वा विधणं भवे सव्यं पिते अपज्जत्तदेवताणायतं तव ३८ हे राजन् यदि सर्वं' जगत्समस्तोपि भूलोकस्तव भवेत् भवायत्तः स्यात् वाथ वा सर्वमपि धन' रजतस्वर्णरत्नादिक' अपि तद् भवेत् तत्सर्वं जगत् पुनः सर्व अपि धनन्ते तव अपर्याप्तम्भवेत् तव इच्छा पूरणाय असमर्थ स्यात् यत इच्छाया अनन्तत्वात् पुनस्तत्सर्वं जगत् तत्सर्वं धनं त्राणाय मरण भया द्रक्षणायन पुरिसोरायं नसोहोद्रप संसिओ | माहणेण परिच्चत्तं धणं आयाओ मिच्छसि । ३८ | सब्बंजग जइतुहं सव्वंवाविधणं भवे । सव्व' पिते अपकात्त' नेवताणायतंतव || ३६ || मरिहिसिरायं जयातयावामणोरमे कामगुणे पहाय एक्कोहु धम्मो यामि तेसाथेह पणिजाईसिएकलोरहोने स्य करू २६ तं पुरोहितं सुतकलत्रसहितं ते पुरोहितने वेटावायडिसा श्रुत्वा गृहात् निर्गत्यभोगांस्त्यका सुणोने दौख्यालिक भोगछांडोने धनधान्यादिग्टनन्त' स्वीकुर्वतं धनधान्य अंगीकरताराजाने अभीक्षण' पुनः सम्यग् उच्यते कमलावती देवीहीवे राजाने वारंवार कमलावती देवी कहे ३७ भोराजन् वमनभोजी पुरुषः अहो राजा वम्यो आहारजे पुरुषकरे स न भवति प्रसंसनीयः ते पुरुष प्रशंस वा योग्य *************************************** “राय धनपतसिंह बाहादुर का आ०स०ड० ४९ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy