SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उ टीका 60 प्रति निमन्वयं तं च पुनर्यथा क्रम कामगुग भॊगैनिमन्त्रयं तं यथा क्रमं इति यथावसरं पूर्व इत्युक्त वेदान् अधीत्य ब्राह्मणान् भोजयित्वा भोगान् भुत्ला इत्यादि अवसरं दर्शयन्त इत्यर्थः इति हितोयगाथार्थः अथ पूर्वगाथया अर्थः सोयग्गीति पुनः कीदृशं पुरोहितं शोकाग्निना सन्तप्तभावं शोक वह्निना प्रज्वलितचित्तं अतएव परितप्यमानं समन्ताद्भस्मसाज्जायमानं पुनः कीदृशं पुरोहितं बहुधाबहु प्रकारेण वेदादि वाचो युक्त्या बहुवारं २ यथा स्यात्तथा लालप्यमान मोहवशात् होन दोन वासि अतिशयेन भाषमाणं कौदृशेन शोकाग्निना आत्मगुणन्धने न आत्मनः स्वस्यशोकाग्नेरेव सहचारित्वे न तहुणकारित्वात् भोकाम्ने रेवोद्दीपकत्वात् गुणाः रागादयः आत्मगुणास्ते एव इन्धनं उद्दीपन' यस्य स आत्मगुणन्धनस्तेन पुनः कीदृशेन मोहानिल प्रज्वलनाधिकेन मोहानिलात् अज्ञान पवनात् अधिक प्रज्वलनं अस्येति मोहामिलाधिक प्रज्वलनस्तेन अज्ञान पवनाधिक जाज्वल्यमानेन प्राकृतत्वात् अधिकशब्दस्य परनिपातः ११ अथ तौ कुमारौ उत्तरं वदतः वेया अहौयानहन्ति ताण भत्तादियानिन्तितमन्तमण जायाय पुत्तानहवन्तिताणं कोना संतत्त भावं परितप्पमाण' लालप्प माण बहुहा बहुच ॥ १०॥ पुरोहियं तं कम्मसोगुणतं णिमं तयं तंच सुए धणेणं जहक्कम कामगुणेसु चेवकुमारगाते पसमिक्ख चक्क ॥११॥ वैया अहीयाणभवंत्तिताणं । भोत्तादियाणिंति तमंत पवन तिगेकरोने अग्निवणीदोग्योछे अनिवृत्त तेनभावोअंतः करणं संतप्तभावः परितप्यमानं दद्यमानं मनमाहितपेछे अंत: करणने विषं दाम छ निरंतर विलपमान बलधाअनेक प्रकारे मोहनों कर्मनोलोधोधकोघणो विलापटलवलाटविलाप करतीछतो करेछे १० तं पुरोहितं पितर क्रमशीअनु४ क्रमे ग नुनं तं अनुनयं तं स्वाभिमायेग प्रज्ञापयंत ते परोहित आपण अभिप्राये करोने पत्रने प्रेरैछे निमंत्रयति श्रुतौ धन कृत्वा पुरोहित राय धनपतसिंह बाहादुर का आ.सं.उ.४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy