SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उल्टीका नाच पुनर्भूमौ निपतितो तद्ग्रहणाय यावत्करौ पुनर्भू म्यभिमुखं परिणमतितावदुन्नु त्य कुमारस्तत्स्कन्धमारूढ़ः स्व करतलाभ्यां तत् कुम्भस्थल ३८६ * मास्फालितवान् मधुरवचनैश्च सन्तोषितः सन् करी व वर्शनौत: समुच्छलितः साधुकारः जयति कुमार इति पतितं बन्दिजनैः कुमारण स करौ आलान स्तम्भ समीपं नौतो बधश्च नरपति स्तमनन्य सदृशं दृष्ट्वा परमं विस्मयं प्राप्त: स्वमन्त्रिक पप्रच्कएषः ततः कुमार स्वरूपाभिजन मन्त्रिणा उत्ता एषः ब्रम्हराजः पुत्रा व्रम्हदत्तकुमार इति ततस्तष्टे न राज्ञानीतः कुमार स्व भुवनं सत्ततः स्नानमज्जन भोजनादिभिः ततः कुमारस्याष्टौ स्व पुत्री दत्ताः महोत्सवपूर्व तासां पाणिग्रहणं कुमारेण कृतं तत्र कियदिनानि वरधनुकुमारौ सुखेन स्थिती अन्यदा एका स्त्री कुमारसमीपमागत्य भणितु प्रवृत्ता यथा कुमारीस्ति किंचिदक्तव्य कुमारेणोक्त वद सा उवाच अस्यामेव नग• वै श्रमणो नाम सार्थवाहस्तस्य पुत्री श्रीमती अस्ति सा मया बालभावा दारभ्य पालिता या त्वया तदानी हस्तिसंभ्रमाद्रक्षिता तया हस्तिसंभ्रमोइरितया तदानीं जीवितदायकं त्वां सा स्ने हैन विलोकितवती साम्प्रतं त्वदेक चित्ता तद् पलावण्यकलाकौशलमोहिता स्वमिव स्मरन्तौ परिजनन कथमपि स्वमन्दिरं नौता तत्रापि न मज्जन भोजनादिदेहस्थितिं करोति तदानी मया तस्या उक्त कथं त्वमकाण्डे ईदृशी जाता यावन्ममापि प्रतिवचनं न ददासि हसित्वा सा एवमुवाच हे अम्ब भवत्याः किमकथनीयं परं लज्जया कि चिदत न शक्नोमि पुनर्मया साग्रहं पृष्टा सा उवाच येनाहं हस्तिसंभ्रमाक्षिता तेन समं यदि मम पाणिग्रहणं न स्यात् ततो मेवश्व मरणं एवमुक्ता तया अहं तव समीपे प्रेषिता अङ्गी कुरुतां बालिका कुमारण तहचोङ्गीकृतं प्रशस्तदिवसेस तस्याः पाणिग्रहणं कुमारण कृतं वरधनुना तु सुबुद्धिमामात्य पुत्रानन्दननाम्नाः पाणिग्रहणं कृतं एवं च योरपि विषयसुखमनुभवतो स्त योगता कियन्तो वासराः तयोः सर्वत्र प्रसिद्धिर्जाता तौ अन्धदा गतौ वाराणस्यां ब्रह्मदत्त बहिः स्थापयित्वा वरधनुर्नगरस्वामि कटकसमीपं गतः एष हर्षितः सबलवाहनः संमुखा निर्गत: कुमारं हस्तिस्वन्धे समारोप्य राय धनपतसिंह बाहादुर का प्रा०स०ए०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy