________________
००
उ टौका
पतिः कुमारेण समं निजसैन्यवेष्टितः खविरोधि तृप देशभङ्गाय चलितः मार्गे गच्छतस्तस्य क्वचित्मरस्तीरे वरधनुर्मिलितः कुमारणोपलक्षित: कुमार ३८६ ४ दृष्ट्वा स रोदितु प्रहत्तः कुमारण बहुप्रकारं वारितः स्थितः कुमारेण पृष्टं' मत्तो दूरीभूतेन त्वया किमनुभूतं वरधनुः प्राह कुमारतदानीं त्वां वटाध उप
वेश्य अहं जलार्थ गतः सर एक दृष्टवान् ततो जलं गृहीत्वा तवान्तिके यावदहमागत प्रवृत्तः तावत्मन्नद्दबदकवचैर्दीर्घतृपभटैः सहसामिलितैरहमुप * लक्षितस्ताडितश्च उक्तं चक्कब्रम्हदत्तइति मयोक्त अहं न जानामि ततो दृढतरं ताडितो अहमवदं ब्रह्ममत्तो व्याघ्रण भक्षितः तैरुक्त तं देशं दर्शय तैौर्य
माणोहं तवान्तिकदेशमागत्व तदानीं त्वां संज्ञामकार्ष त्वयि ततो नष्टे अहं पुनस्तै शं ताद्यमान स्वमुखेपरिबाजकदत्तां गुटिकां क्षिप्तवान् तत्प्रभावदह
निश्चेष्टो जातः ततस्ते मृतोयमिति नात्वा सर्वेपि भटागताः तेषां गमनानन्तरं चिरकालेन मया गुटिकामुखाविष्कासिता ततः सचेतनोहं त्वां गवेष * यितुं प्रवृत्तः न मया दृष्टस्त्र ततोहमेक ग्रामं गतः तत्र दृष्ट एकः परिब्राजक: तेनोक्त' अहं तव तातस्य मित्रं सुभगनामा तव पिता धनुर्नष्टः मातानु
दौर्षण रहोता मातङ्गपाटे क्षिप्तास्तौति श्रुत्वाहमतीव दुःखितः काम्पिल्यपुरे गत: कापालिकवेषं कृत्वा मातङ्गवत्तरं वञ्चयित्वा मातङ्गपाटकामातरं निष्कासितवान् एकस्मिन् ग्रामे पिमित्रस्य देवशर्म वाम्हणस्य रहे मातरं मुक्त्वा त्वामन्वेषयन्त्रहमिहायातः इत्य' यावत्तौ वरधनु वृद्धदत्तो वार्ता कुरुतः तावदेकः पुरुषस्तत्रागत्व एवमुवाच यथा महाभाग भवता कचिदितस्ततो न पर्यटितव्य त्वद्वेषणार्थ दीर्घनियुक्ता नृपा इहागताः सन्तौति श्रुत्वा तो
हावपि ततो वनाअष्टौ भ्रमन्तौ कौशांब्यां गतौ तत्र बहिरुद्याने हयो श्रेष्ठिसुतयोः सागरदत्तबुद्धिलनात्रोः कु कूटयुगलं लक्षपणकरणपूर्वक योई प्रवृत्त * द्रष्टुं कौतुकेन तो तत्रैव स्थिती बुडिलक कटेन सागरदत्तक कुटः प्रहारण जर्जरौक्कतो भग्नः सागरदत्त न प्रेर्यमाणोपि स्वकु कूटो बुद्धिलक कटेन समं * पुनर्योई नाभिलषति हारितं लक्षं सागरदत्त न अवान्तरे वरधनुना उक्तं भो सागरदत्त एषसुजातिरपि कुर्कुट: कथं भग्न: ममात्रार्थे विस्मयोस्ति यदि
राय धनपतसिंह बाहादुर का प्रा०स० उ०१४ मा भाग