SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उ. टोकाटून ४ गतो जीव उत्कृष्ट संख्यातीतं कालं पसंख्योत्सपिण्यवसर्पिणी प्रमाणं कालं सम्बसेत् तस्मात्म०७ वाउकाय ८ एवं जीवो वायुकायं अधिगतोपि उत्कष्ट' ४ असंख्योत् सपिण्य सप्पिणी प्रमाणं काल सम्बसेत् तस्मात् समयमात्रमपि प्रमादं माकुर्याः - वणस्मइ कायमइ गो उक्कोसं जीवो उवसम्बसे काल मणन्तं दुरन्तं समयनीय ममापमायए । जीव: संसारी वनस्पतिकार्य अधिगतः उत्कर्षत: उत्कृष्ट कालं अनन्त उत्सपिण्यवसर्पिणीमानं अमन्त कायिकापेक्ष वसेत् कथम्भूतं अनन्तकालन्दुरन्त' दुष्टोंतो यस्य स दुरन्तस्तन्ते हि वनस्पतिकाय मध्यगता जौवास्तत् स्थानात् उदृत्ता अपि प्रायोवि * शिष्ट नरादिभवं न लभन्ते तत्मात् दुरन्तमितिविशेषणं ८ बेन्दिय काय मगो उक्कोसं जौवी उवसम्बसे काल सशिज सत्रियं समय १० हौन्द्रिय कार्य जीव: अधिगतः सन् उत्कृष्ट कालं संख्यात संज्ञक संख्याता संख्यात वर्ष सहयात्मिका संज्ञायस्य स संख्यात संज्ञकस्त' संख्यातसंरक संख्यात .. वोउ वसंवसे। कालमणतं दुरंतसमयं गोयममापमायए ॥६॥ बेईदियकाय मगो उक्कोसंजीवोउ संवसे । कालंसंखे जसम्मियं समयं गोयममापमायए ॥१०॥ तेई दियकाय मडूगी उक्कोसंजीवोउवसंवसे । कालसंखज्जसमिय समयंगो वनस्पति कायमधि गतः प्राप्तः वनस्पती कायमाहि गयो धकोजीव उत्कृष्ट जीवः सम्बसति उत्कृष्ट रहे जीव नवरं कालमनं तमित्यनंतकालपेक्षया अनं तोमरिणीअव सर्पियो प्रमाणं अनन्ती उत्मर्पिणी अवसीणि काल रहे समयमपि हे गौतम मा प्रमादौट विन्द्रियकायमधिगतः प्राप्त: वैन्द्रियकायमाहि गया थको जीव उत्कृष्ट जीवः सम्बसति उत्कष्टो जीव वसे रहे कालं संख्यात वर्षसहस्रात्मकं संख्याता काल रहे संख्याता वरस रहे समयमपि हे गौत म माप्रमादौ १. बौन्द्रियकार्य अधिगतः प्राप्तो जीवः तेन्द्रीयमांहि गया धका जीवः उत्कृष्ट जौवः सम्बसति उत्कृष्टो कालजीव रहे कालसंख्यातवर्ष राय धर्मपतसिंह बाशदुर का प्रा०सं०३, ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy