SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अ° २८० हटौका नन्तरं गच्छ: किं कृत्वा नगरस्थ क्षेमं कृत्वा तत्र नगरे आमीषाली महाराः च पुनर्ग्रन्थि भेदास्तस्कराः खातपातका लुण्ट का विद्यन्ते तान् नगरात् बहि निकास्य सुखं कृत्वा पश्चात्त्व दीक्षा ग्रहीतष्याः आमोषादयोहि एते तस्कराणां भेदाः सति आसमन्तात् मुनन्ति चोरयन्ति इत्यामाषास्तान् निवार्य * लोमहरास्ते उच्चन्तेये अति निर्दयत्वेन परस्य पूर्व प्राणान् कृत्वा पश्चात् द्रव्य टहन्तितेलोमहारा लोनातन्तुना पट्टसूत्र मयपाशेन प्राणान् * हरन्तीति लोमहाराः पागवाहकास्तान् निवार्य पुनर्ग्रन्धिद्रव्य अन्यिं घुघुरक कर्त्तिका चरकादि प्रयोगण भिन्दन्ति विदारयन्तौति अन्विभेदा * स्तान् सर्वान् तस्करान् निराकार्य नगरं तस्कररहितं कृत्वा पश्चात्परिव्रजे रित्यर्थः २८ एयन है. ती नमौ रायरिसौ देविन्दं * इणमव्ववौ २८ तत एतद्दचनं श्रुत्वा इन्द्र प्रति नमिराजर्षि रिदमब्रवीत् २८ असइन्तु मणस्मेहि मिच्छादण्डोप जुञ्जए अकारिणत्य। वकन्ति मुच्चई कारगोजणी ३० असक्कदारं २ मनुथै मिथ्या वथैव अपराधरहितेषु निरपराधिजीवेषु ज्ञानादहङ्कारा हादण्डः प्रयुच्यते यतीहि अत्र संसार अकारिणः पामोषादि क्रूरकर्मणां अकर्त्तारों बध्यन्त कारकाच आमोषादीनां क्रूरकर्मणां करिव जनामुच्यन्ते अनेन तेषां तु ज्ञातु 'तिया ॥२८॥ एयम8 निसामित्ता हेऊ कारण चोईओ। तो नमो रायरिसी देविंदं दूण मव्ववौ ॥२६॥ असइंतु मणस्मेहिं मिच्छादंडो पज जई। अकारिणोत्थ वझति मुच्चई कारो जणो ॥३०॥ एयमढ निसासित्ता हेजकारण सांभलीने हे तूकारण : प्रेरित: २८ असक्तत् बारंवार मनुष्य असयंवार वार मनुष्य मिथ्या दण्डः प्रयुज्यते झूठा दण्ड कर के प्रकारिणी निरापराधी वध्यंत जे निरपराध के चोरी न थी करता तहने मारेके चौर्यकारको जनः मुच्यते क्वते जे मनुष्य चोरी कर ते मुकाइ के छटे के ३. एतद E राय धनपतसिंह बाहादुर का आ०सं० उ० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy