SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सोका 44 NA कदलौटहादहि रागत्यमणि रथपादौ न नाम नमतोस्य स्कन्धदेश मणिरथः खगनिक्षेप उवाच एवन्धिग् मे प्रमादतः करात् खङ्ग पतितं मणिरथ अति ताकारेण तद्दुःकर्म ज्ञात्वाऽपि स्वामिनि उपेक्षितः इतोऽवसरे इत्युक्तश्च मणिरधः सद्यः ततोगतः पिघात वात्ती निशम्य चन्द्रयशाः पुत्रोधातचिकित्सक परिवतस्तवायातः चिकित्सकै रन्त्यावस्थागतं युगबाई निरीक्ष धर्म एवास्यौषधमितिप्रोक्त मदनरेखा खभत्तुं रन्त्यावस्थां विलोक्य विधिना आराधनां कारयामास हे दयित मे विज्ञप्तिं शृण धनाङ्गनायेषु मोहन्यज जैनधर्म स्वौ कुरुहितं भजस्व धर्मप्रसादा देव प्रधानं कुटम्बदेह गेहादिकं भवान्तरे प्रासासि सर्वाण्यपि पापानि सिद्ध साक्षिकमालोचय पुण्यानि अनुमोदय सर्वजौवान् चामय अष्टादश पापस्थानानि व्युत्सृज अनशनच्च कुरु शुभभावनां भावय चतुःसरणान्याश्रय परमेष्टि मन्त्रस्मरणं कुरु मनसा सम्यक्त्व माश्रयेत्येवं मदनरेखा वचनानि बद्दधानः पञ्च पामेष्टि मन्वं स्मरन् युग बाहुः परलोकम साधयत् मदनरेखा मनस्येवं व्यचिन्तयत् अथ स्वतन्त्रो ज्येष्ठो ममशीलं विध्वंसयिश्थति ततो निस्मरणावसरी मम साम्प्रतमेवास्तीति निश्चित्य मदनरेखा वेगतो निर्गता सद्य एकाकिन्येव व्रजन्ती उत्पथमाश्रिता कापि महत्वटव्यां प्राप्ता विभावरी विरराम जातं प्रभातन्दव गुरुना स्मरणञ्चकार मध्याहे सा प्राण्यावां फलैरेवाऽकरोत् तस्या मेवा टव्या रात्रौ सुप्ताया स्तस्याः शौल प्रभावेण न किञ्चिनयं बभूव सासती अई रात्री पुत्र' सुषुवे पिलनामानित मुद्रिका तस्याङ्ग'लौ क्षिवा रत्नकम्बलेन वेष्टयित्वा शुचिभूमौ निक्षिप्य मदनरेखा शौचाथ सरसिगता तब मानं कुर्वन्ती जल करिणा शुण्डादण्डेन गृहीता नभसि उत्चिता नभ सोपि पतन्तीचतां कश्चित्तरुण विद्याधरौ वैताब्यं निनाय सा विद्याधरं प्राह बन्धी अह मद्य निशि अटव्यां पुत्रो अजीजनं स तु रत्नकम्बलवेष्टितो मया तवैव मुक्तीस्ति अहन्तु सरसिनानं कुर्वन्ती जलकरिणा उत्क्षिप्ता त्वया गृहीता अत्रा नौता अथ त्वं ततो मत्पुत्र मिहानयमा वा तत्र नय अन्यथा बालस्य बत्र मरणापद्भविष्यति त्वं प्रसौदमा पुत्रेण मेलय पुत्रभिक्षा प्रदानेन त्वं मे दया राय धनपतसिंह बाहादुर का आ.सं.उ०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy