________________
उ० टीका अ०३६
१०४२
सूत्र
भाषा
*****************
पुनर्वष्य ं हौरक' १४ चतुर्दशभेदा ७४ हरिताल १५ हिङ्ग, लु १६ मनसिला १७ प्रसिद्धा सोसकोधातु विशेषो जसदइति लोके १८ अञ्जनं सुरमकं१८ प्रवालं विद्र ुमं २० अभ्रपटलं भोडलइति प्रसिद्धः २१ अभ्रवालुका अभ्रपटलमिश्रावालुका अभ्रवालुका २२ वादरकाये बादर पृथ्वीकायेऽमोभेदा उक्ताः अथ मण्यभिधाना अपि पृथिवो अस्ति तस्मान्मणाभिधानानिमणौनां नामान्यच्चते मणिभेदा अपि पृथ्वीभेदा एवेत्यर्थः ७५ कानितानि मणिनामाभि गोजयकोगोमेधमणिः १३ च पुनरुचकोरुचकनामामणिः १४ अङ्करत्न १५ स्फटिकरत्न' १६ लोहिताख्योमणिः १७ मरकतमणिः १८ मसारगल्लव १८ भुजगमो च कोमणि ३० च पुनरिन्द्रनीलरत्न ं ३१ ७३ चन्दनो ३१ गैरिकनामा मणिः ३३ हंसगर्भः ३४ पुलक ३५ पुनः सौगधिको मणिबध्यः २६ चन्द्रप्रभः ३७ बैड्र्योमणिः ३८ जलकान्तोमणिः ३८ सूर्यकान्तोमणिः ४० ७७ अत्र एतासु गाथासुखरपृथिव्याः षड्ति मद्भेदा उक्ताः गणनायां तु चत्वारिंशद्भ दाः सच्जातास्तत्कथं तत्त्रोत्तरं अन हि रत्नानां केचिदाः केषुचिद्रत्नभेदेषु अन्तर्भवन्ति तस्मात्रात्त्र कश्चिहोत रागवचनेषु दोषावकाशः ७७ जण प्पवाले । अम्भपडलम्भ वालुय बायरकाए मणिविहाणा ७५ ॥ गोमिज्जएय रुयगे अ'के फलिहेय लोहियक्वेय । मरगय मसारगल्लळे भुयमोयग इंदनीलेय ७६ ॥ चंदा गेरुय हंसगम्भे पुलएय सोग' धिएय बोधव्वे । चंदप्पह वेरुलिए
सर्व ७४ गोमेद्यरत्न २३ रूचकरत्न २४ अंकरत्न २५ फौटकरत्न २६ लोहिताचरत्न २७ मरकतरत्न २८ मसारगलरत्न २८ भूजमोचकरत्न ३० इंद्र नौलरत्न ३१ ७५ चंदनरत्न ३२ गैरकरत्न ३३ हंसगगर्भ रत्न ३४ पुलकरत्न ३५ सौगंधोकरन जाणवो २६ चंद्रप्रभरत्न ३७ बैडूर्यरत्न ३८ जलकांत र ३८ सूर्यकांत रत्न ४० ७६ एसर्वखर पृथवीनाभेद छत्त्रोस कया तौर्थ करे एके प्रकारे परं धणे प्रकार नही सूक्ष्म पृथिवोना जौवते सूक्ष्म वादर
*******************************************
रायधनपतसिंह वाहादुर का आ० सं०च० ४१मा भाग